714
Ah.6.34.053a taila-prasthaṃ tad abhyaṅga-picu-vastiṣu yojayet |
Ah.6.34.053c tena śūnonnatā stabdhā picchilā srāviṇī tathā || 53 || 2672
Ah.6.34.054a viplutopaplutā yoniḥ sidhyet sa-sphoṭa-śūlinī |
Ah.6.34.054c yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet || 54 || 2673
Ah.6.34.055a pippaly-ayo-rajaḥ-pathyā-prayogāṃś ca sa-mākṣikān |
Ah.6.34.055c kāsīsaṃ tri-phalā kāṅkṣī sāmra-jambv-asthi dhātakī || 55 || 2674
Ah.6.34.056a paicchilye kṣaudra-saṃyuktaś cūrṇo vaiśadya-kārakaḥ |
Ah.6.34.056c palāśa-dhātakī-jambū-samaṅgā-moca-sarja-jaḥ || 56 ||
Ah.6.34.057a dur-gandhe picchile klede stambhanaś cūrṇa iṣyate |
Ah.6.34.057c āragvadhādi-vargasya kaṣāyaḥ pariṣecanam || 57 || 2675
Ah.6.34.058a stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdava-kārakam |
Ah.6.34.058c dhāraṇaṃ vesavārasya kṛśarā-pāyasasya ca || 58 ||
Ah.6.34.059a dur-gandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā |
Ah.6.34.059c cūrṇo vā sarva-gandhānāṃ pūti-gandhāpakarṣaṇaḥ || 59 || 2676
Ah.6.34.060a śleṣmalānāṃ kaṭu-prāyāḥ sa-mūtrā vastayo hitāḥ |
Ah.6.34.060c pitte sa-madhuka-kṣīrā vāte tailāmla-saṃyutāḥ || 60 ||
Ah.6.34.061a sannipāta-samutthāyāḥ karma sādhāraṇaṃ hitam |
Ah.6.34.061c evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ || 61 || 2677
Ah.6.34.061.1and1a candano natayośīra-tiktā-padmebha-kesaraiḥ |
Ah.6.34.061.1and1c kuṭaja-tvak-phalaṃ mustaṃ jambv-āmrāsthi rasāñjanam || 61-1+1 || 2678
  1. Ah.6.34.053v/ 34-53cv śūnottānonnatā stabdhā
  2. Ah.6.34.054v/ 34-54bv sidhyeta sphoṭa-śūlinī
  3. Ah.6.34.055v/ 34-55cv kāsīsaṃ tri-phalā kācchī
  4. Ah.6.34.057v/ 34-57dv kaṣāyaḥ pariṣecane
  5. Ah.6.34.059v/ 34-59dv pūti-gandhy-apakarṣaṇaḥ
  6. Ah.6.34.061v/ 34-61av sannipāta-samutthāyāṃ 34-61dv garbho bhavati yoṣitām
  7. Ah.6.34.061-1+1v/ 34-61-1+1bv -tiktā-padmebha-kesaram