717
Ah.6.35.010a kapha-pittānilāṃś cānu samaṃ doṣān sahāśayān |
Ah.6.35.010c tato hṛdayam āsthāya dehocchedāya kalpate || 10 || 2685
Ah.6.35.011a sthāvarasyopayuktasya vege pūrve prajāyate |
Ah.6.35.011c jihvāyāḥ śyāva-tā stambho mūrchā trāsaḥ klamo vamiḥ || 11 || 2686
Ah.6.35.012a dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā |
Ah.6.35.012c viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām || 12 ||
Ah.6.35.013a tālu-śoṣas tṛtīye tu śūlaṃ cāmāśaye bhṛśam |
Ah.6.35.013c dur-bale harite śūne jāyete cāsya locane || 13 || 2687
Ah.6.35.014a pakvāśaya-gate toda-hidhmā-kāsāntra-kūjanam |
Ah.6.35.014c caturthe jāyate vege śirasaś cāti-gauravam || 14 || 2688
Ah.6.35.015a kapha-praseko vaivarṇyaṃ parva-bhedaś ca pañcame |
Ah.6.35.015c sarva-doṣa-prakopaś ca pakvādhāne ca vedanā || 15 ||
Ah.6.35.016a ṣaṣṭhe sañjñā-praṇāśaś ca su-bhṛśaṃ cātisāryate |
Ah.6.35.016c skandha-pṛṣṭha-kaṭī-bhaṅgo bhaven mṛtyuś ca saptame || 16 ||
Ah.6.35.017a prathame viṣa-vege tu vāntaṃ śītāmbu-secinam |
Ah.6.35.017c sarpir-madhubhyāṃ saṃyuktam a-gadaṃ pāyayed drutam || 17 || 2689
Ah.6.35.018a dvitīye pūrva-vad vāntaṃ viriktaṃ cānupāyayet |
Ah.6.35.018c tṛtīye '-gada-pānaṃ tu hitaṃ nasyaṃ tathāñjanam || 18 ||
Ah.6.35.019a caturthe sneha-saṃyuktam a-gadaṃ pratiyojayet |
Ah.6.35.019c pañcame madhuka-kvātha-mākṣikābhyāṃ yutaṃ hitam || 19 ||
  1. Ah.6.35.010v/ 35-10bv sama-doṣaṃ sahāśayān 35-10bv samaṃ doṣān sahāya-vat 35-10bv sama-doṣaṃ sahāya-vat 35-10bv sama-doṣaṃ sahāśrayam 35-10dv deha-cchedāya kalpate
  2. Ah.6.35.011v/ 35-11bv vegaḥ pūrvaṃ prajāyate 35-11bv vege pūrve ca jāyate
  3. Ah.6.35.013v/ 35-13cv dur-varṇe harite śūne 35-13cv dur-varṇe harite śūnye
  4. Ah.6.35.014v/ 35-14av pakvāśaya-gate todo 35-14bv hidhmā kāsāntra-kūjanam
  5. Ah.6.35.017v/ 35-17av prathame viṣa-vege 'tha