732
Ah.6.36.080a ādye 'vagāḍhaṃ pracchāya vege daṣṭasya rājilaiḥ |
Ah.6.36.080c alābunā hared raktaṃ pūrva-vac cā-gadaṃ pibet || 80 ||
Ah.6.36.081a ṣaṣṭhe 'ñjanaṃ tīkṣṇa-tamam avapīḍaṃ ca yojayet |
Ah.6.36.081c an-ukteṣu ca vegeṣu kriyāṃ darvī-karoditām || 81 ||
Ah.6.36.082a garbhiṇī-bāla-vṛddheṣu mṛduṃ vidhyet sirāṃ na ca |
Ah.6.36.082c tvaṅ manohvā niśe vakraṃ rasaḥ śārdūla-jo nakhaḥ || 82 || 2764
Ah.6.36.083a tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍula-vāriṇā |
Ah.6.36.083c hanti sarva-viṣāṇy etad vajraṃ vajram ivāsurān || 83 || 2765
Ah.6.36.084a bilvasya mūlaṃ surasasya puṣpaṃ phalaṃ karañjasya nataṃ surāhvam |
Ah.6.36.084c phala-trikaṃ vyoṣa-niśā-dvayaṃ ca bastasya mūtreṇa su-sūkṣma-piṣṭam || 84 || 2766
Ah.6.36.085a bhujaṅga-lūtondura-vṛścikādyair viṣūcikā-jīrṇa-gara-jvaraiś ca |
Ah.6.36.085c ārtān narān bhūta-vidharṣitāṃś ca svasthī-karoty añjana-pāna-nasyaiḥ || 85 || 2767
Ah.6.36.086a pralepādyaiś ca niḥśeṣaṃ daṃśād apy uddhared viṣam |
Ah.6.36.086c bhūyo vegāya jāyeta śeṣaṃ dūṣī-viṣāya vā || 86 || 2768
Ah.6.36.087a viṣāpāye 'nilaṃ kruddhaṃ snehādibhir upācaret |
Ah.6.36.087c taila-madya-kulatthāmla-varjyaiḥ pavana-nāśanaiḥ || 87 ||
Ah.6.36.088a pittaṃ pitta-jvara-haraiḥ kaṣāya-sneha-vastibhiḥ |
Ah.6.36.088c sa-mākṣikeṇa vargeṇa kapham āragvadhādinā || 88 ||
Ah.6.36.089a sitā vaigandhiko drākṣā payasyā madhukaṃ madhu |
Ah.6.36.089c pānaṃ sa-mantra-pūtāmbu prokṣaṇaṃ sāntva-harṣaṇam || 89 || 2769
  1. Ah.6.36.082v/ 36-82av gurviṇī-bāla-vṛddheṣu 36-82bv mṛdu vidhyet sirāṃ na ca 36-82cv tvaṅ manohvā niśe vaktraṃ
  2. Ah.6.36.083v/ 36-83cv hanti sarva-viṣāṇy etac 36-83dv chakra-vajram ivāsurān 36-83dv vajri-vajram ivāsurān
  3. Ah.6.36.084v/ 36-84cv phala-trayaṃ vyoṣa-niśā-dvayaṃ ca
  4. Ah.6.36.085v/ 36-85cv ārtān narān bhūta-vimarditāṃś ca
  5. Ah.6.36.086v/ 36-86dv śeṣaṃ dūṣī-viṣaṃ yathā 36-86dv śeṣaṃ dūṣī-viṣāya ca
  6. Ah.6.36.089v/ 36-89av sitā vaigandhako drākṣā