733
Ah.6.36.090a sarpāṅgābhihate yuñjyāt tathā śaṅkā-viṣārdite |
Ah.6.36.090c karketanaṃ marakataṃ vajraṃ vāraṇa-mauktikam || 90 ||
Ah.6.36.091a vaiḍūryaṃ gardabha-maṇiṃ picukaṃ viṣa-mūṣikām |
Ah.6.36.091c himavad-giri-sambhūtāṃ somarājīṃ punarnavām || 91 || 2770
Ah.6.36.092a tathā droṇāṃ mahā-droṇāṃ mānasīṃ sarpa-jaṃ maṇim |
Ah.6.36.092c viṣāṇi viṣa-śānty-arthaṃ vīrya-vanti ca dhārayet || 92 || 2771
Ah.6.36.093a chattrī jharjhara-pāṇiś ca cared rātrau viśeṣataḥ |
Ah.6.36.093c tac-chāyā-śabda-vitrastāḥ praṇaśyanti bhujaṅgamāḥ || 93 || 2772
Ah.6.36.093and1a vāri-guñjā-phalośīraṃ netrayor viṣa-duṣṭayoḥ |
Ah.6.36.093and1c añjanaṃ vāriṇā piṣṭaṃ gāruḍaṃ garuḍopamam || 93+1 ||

Chapter 37

Atha kīṭalatādiviṣapratiṣedhādhyāyaḥ

K edn 555-560
Ah.6.37.001a sarpāṇām eva viṇ-mūtra-śukrāṇḍa-śava-kotha-jāḥ |
Ah.6.37.001c doṣair vyastaiḥ samastaiś ca yuktāḥ kīṭāś catur-vidhāḥ || 1 ||
Ah.6.37.002a daṣṭasya kīṭair vāyavyair daṃśas toda-rujolbaṇaḥ |
Ah.6.37.002c āgneyair alpa-saṃsrāvo dāha-rāga-visarpa-vān || 2 ||
Ah.6.37.003a pakva-pīlu-phala-prakhyaḥ kharjūra-sadṛśo 'tha-vā |
Ah.6.37.003c kaphādhikair manda-rujaḥ pakvodumbara-sannibhaḥ || 3 ||
Ah.6.37.004a srāvāḍhyaḥ sarva-liṅgas tu vivarjyaḥ sānnipātikaiḥ |
Ah.6.37.004c vegāś ca sarpa-vac chopho vardhiṣṇur visra-rakta-tā || 4 || 2773
Ah.6.37.005a śiro-'kṣi-gauravaṃ mūrchā bhramaḥ śvāso 'ti-vedanā |
Ah.6.37.005c sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūr a-rocakaḥ || 5 || 2774
  1. Ah.6.36.091v/ 36-91av vaiḍūrya-gardabha-maṇiṃ 36-91bv picukaṃ viṣa-dūṣikām
  2. Ah.6.36.092v/ 36-92av tathā droṇaṃ mahā-droṇaṃ
  3. Ah.6.36.093v/ 36-93av chattrī jarjara-pāṇiś ca 36-93av chattrī jarjhara-pāṇiś ca 36-93av chattrī jharjara-pāṇiś ca 36-93bv cared rātrau ca sarva-dā 36-93dv vidravanti bhujaṅgamāḥ
  4. Ah.6.37.004v/ 37-4bv vivarjyaḥ sānnipātikaḥ
  5. Ah.6.37.005v/ 37-5bv bhramaḥ śvāso 'ti-vedanāḥ