725
Ah.6.36.010a ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathā-yatham |
Ah.6.36.010c vyantaraḥ pāpa-śīla-tvān mārgam āśritya tiṣṭhati || 10 || 2721
Ah.6.36.011a yatra lālā-parikleda-mātraṃ gātre pradṛśyate |
Ah.6.36.011c na tu daṃṣṭrā-kṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet || 11 || 2722
Ah.6.36.012a ekaṃ daṃṣṭrā-padaṃ dve vā vyālīḍhākhyam a-śoṇitam |
Ah.6.36.012c daṃṣṭrā-pade sa-rakte dve vyāluptaṃ trīṇi tāni tu || 12 || 2723
Ah.6.36.013a māṃsa-cchedād a-vicchinna-rakta-vāhīni daṣṭakam |
Ah.6.36.013c daṃṣṭrā-padāni catvāri tad-vad daṣṭa-nipīḍitam || 13 ||
Ah.6.36.014a nir-viṣaṃ dvayam atrādyam a-sādhyaṃ paścimaṃ vadet |
Ah.6.36.014c viṣaṃ nāheyam a-prāpya raktaṃ dūṣayate vapuḥ || 14 ||
Ah.6.36.015a raktam aṇv api tu prāptaṃ vardhate tailam ambu-vat |
Ah.6.36.015c bhīros tu sarpa-saṃsparśād bhayena kupito 'nilaḥ || 15 || 2724
Ah.6.36.016a kadā-cit kurute śophaṃ sarpāṅgābhihataṃ tu tat |
Ah.6.36.016c dur-gāndha-kāre viddhasya kena-cid daṣṭa-śaṅkayā || 16 || 2725
Ah.6.36.017a viṣodvego jvaraś chardir mūrchā dāho 'pi vā bhavet |
Ah.6.36.017c glānir moho 'tisāro vā tac chaṅkā-viṣam ucyate || 17 || 2726
Ah.6.36.018a tudyate sa-viṣo daṃśaḥ kaṇḍū-śopha-rujānvitaḥ |
Ah.6.36.018c dahyate grathitaḥ kiñ-cid viparītas tu nir-viṣaḥ || 18 || 2727
Ah.6.36.019a pūrve darvī-kṛtāṃ vege duṣṭaṃ śyāvī-bhavaty asṛk |
Ah.6.36.019c śyāva-tā tena vaktrādau sarpantīva ca kīṭakāḥ || 19 || 2728
  1. Ah.6.36.010v/ 36-10av āviṣṭāt kāraṇaṃ jñātvā 36-10dv mārgam āvṛtya tiṣṭhati
  2. Ah.6.36.011v/ 36-11bv -mātraṃ gātreṣu dṛśyate 36-11cv na tu daṃṣṭrā-kṣataṃ daṃśaṃ 36-11cv na tu daṃṣṭrā-kṣataṃ daṃśe 36-11dv taṃ tuṇḍāhataṃ ādiśet
  3. Ah.6.36.012v/ 36-12dv vyāluptaṃ trīṇi tāni ca
  4. Ah.6.36.015v/ 36-15av raktam aṇv api tat prāptaṃ 36-15bv vardhate taila-bindu-vat
  5. Ah.6.36.016v/ 36-16cv dur-ge 'ndhakāre viddhasya
  6. Ah.6.36.017v/ 36-17av viṣa-vegāj jvaraś chardir 36-17av viṣodreko jvaraś chardir 36-17av viṣodvegāj jvaraś chardir
  7. Ah.6.36.018v/ 36-18av tudyate viṣa-jo daṃśaḥ
  8. Ah.6.36.019v/ 36-19bv duṣṭaṃ śyāvaṃ bhavaty asṛk 36-19cv śyāva-tā netra-vaktrādau