742
Ah.6.37.085a pitta-kaphānila-lūtāḥ pānāñjana-nasya-lepa-sekena |
Ah.6.37.085c a-gada-varā vṛtta-sthāḥ ku-gatīr iva vārayanty ete || 85 || 2815
Ah.6.37.086a lodhraṃ sevyaṃ padmakaṃ padma-reṇuḥ kālīyākhyaṃ candanaṃ yac ca raktam |
Ah.6.37.086c kāntā-puṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarva-kriyābhiḥ || 86 ||

Chapter 38

Athamūṣikālarkaviṣapratiṣedhādhyāyaḥ

K edn 560-562
Ah.6.38.001a lālanaś capalaḥ putro hasiraś cikkiro 'jiraḥ |
Ah.6.38.001c kaṣāya-dantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ || 1 || 2816
Ah.6.38.002a aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ |
Ah.6.38.002c chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ || 2 || 2817 2818
Ah.6.38.003a śukraṃ patati yatraiṣāṃ śukra-digdhaiḥ spṛśanti vā |
Ah.6.38.003c yad aṅgam aṅgais tatrāsre dūṣite pāṇḍu-tāṃ gate || 3 ||
Ah.6.38.004a granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo '-ruciḥ |
Ah.6.38.004c śīta-jvaro 'ti-ruk sādo vepathuḥ parva-bhedanam || 4 || 2819
Ah.6.38.005a roma-harṣaḥ srutir mūrchā dīrgha-kālānubandhanam |
Ah.6.38.005c śleṣmānubaddha-bahv-ākhu-potaka-cchardanaṃ sa-tṛṭ || 5 || 2820
Ah.6.38.006a vyavāyy ākhu-viṣaṃ kṛcchraṃ bhūyo bhūyaś ca kupyati |
Ah.6.38.006c mūrchāṅga-śopha-vaivarṇya-kleda-śabdā-śruti-jvarāḥ || 6 ||
Ah.6.38.007a śiro-guru-tvaṃ lālāsṛk-chardiś cā-sādhya-lakṣaṇam |
Ah.6.38.007c śūna-vastiṃ vi-varṇauṣṭham ākhv-ābhair granthibhiś citam || 7 ||
Ah.6.38.008a chucchundara-sa-gandhaṃ ca varjayed ākhu-dūṣitam |
Ah.6.38.008c śunaḥ śleṣmolbaṇā doṣāḥ sañjñāṃ sañjñā-vahāśritāḥ || 8 ||
  1. Ah.6.37.085v/ 37-85dv ku-gatīr iva dārayanty ete 37-85dv ku-matīr iva dārayanty ete 37-85dv ku-matīr iva vārayanty ete
  2. Ah.6.38.001v/ 38-1bv hasiraś cikriro 'janaḥ 38-1bv hasiraś cikkiro 'jaraḥ 38-1bv hasiraś cikilo 'jiraḥ
  3. Ah.6.38.002v/ 38-2bv kapotaḥ palitonduruḥ 38-2cv chucchundaro balāsākhyo 38-2cv chucchundaro rasālākṣo
  4. Ah.6.38.002v/ 38-2dv daśa cāṣṭau ca mūṣikāḥ
  5. Ah.6.38.004v/ 38-4av granthayaḥ śvayathuḥ kotho
  6. Ah.6.38.005v/ 38-5cv śleṣmānubandha-bahv-ākhu- 38-5cv śleṣmānuviddha-bahv-ākhu- 38-5dv -potaka-cchardanaṃ sakṛt