744
Ah.6.38.019a lepo jayaty ākhu-viṣaṃ karṇikāyāś ca pātanaḥ |
Ah.6.38.019c tato 'mlaiḥ kṣālayitvānu toyair anu ca lepayet || 19 || 2824
Ah.6.38.020a pālindī-śveta-kaṭabhī-bilva-mūla-guḍūcibhiḥ |
Ah.6.38.020c anyaiś ca viṣa-śopha-ghnaiḥ sirāṃ vā mokṣayed drutam || 20 || 2825
Ah.6.38.021a chardanaṃ nīlinī-kvāthaiḥ śukākhyāṅkollayor api |
Ah.6.38.021c kośātakyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca || 21 || 2826
Ah.6.38.022a madanasya ca sañcūrṇya dadhnā pītvā viṣaṃ vamet |
Ah.6.38.022c vacā-madana-jīmūta-kuṣṭhaṃ vā mūtra-peṣitam || 22 ||
Ah.6.38.023a pūrva-kalpena pātavyaṃ sarvondura-viṣāpaham |
Ah.6.38.023c virecanaṃ trivṛn-nīlī-tri-phalā-kalka iṣyate || 23 || 2827
Ah.6.38.024a śiro-virecane sāraḥ śirīṣasya phalāni ca |
Ah.6.38.024c añjanaṃ go-maya-raso vyoṣa-sūkṣma-rajo-'nvitaḥ || 24 || 2828
Ah.6.38.025a kapittha-go-maya-raso madhu-mān avalehanam |
Ah.6.38.025c taṇḍulīyaka-mūlena siddhaṃ pāne hitaṃ ghṛtam || 25 || 2829
Ah.6.38.026a dvi-niśā-kaṭabhī-raktā-yaṣṭy-āhvair vāmṛtānvitaiḥ |
Ah.6.38.026c āsphota-mūla-siddhaṃ vā pañca-kāpittham eva vā || 26 ||
Ah.6.38.027a sindhuvāraṃ nataṃ śigru-bilva-mūlaṃ punarnavā |
Ah.6.38.027c vacā-śvadaṃṣṭrā-jīmūtam eṣāṃ kvāthaṃ sa-mākṣikam || 27 || 2830
Ah.6.38.028a pibec chāly-odanaṃ dadhnā bhuñjāno mūṣikārditaḥ |
Ah.6.38.028c takreṇa śarapuṅkhāyā bījaṃ sañcūrṇya vā pibet || 28 ||
  1. Ah.6.38.019v/ 38-19dv piṣṭair anu ca lepayet
  2. Ah.6.38.020v/ 38-20dv sirāṃ vā mocayed drutam
  3. Ah.6.38.021v/ 38-21cv kośavatyāḥ śukākhyāyāḥ
  4. Ah.6.38.023v/ 38-23cv virecane trivṛn-nīlī-
  5. Ah.6.38.024v/ 38-24cv añjane go-maya-raso 38-24dv vyoṣa-sūkṣma-rajo-'nvitaḥ
  6. Ah.6.38.025v/ 38-25bv madhu-mān avalehane
  7. Ah.6.38.027v/ 38-27av sindhuvāra-nataṃ śigru- 38-27bv -bilva-mūlaṃ punarnavam