745
Ah.6.38.029a aṅkolla-mūla-kalko vā basta-mūtreṇa kalkitaḥ |
Ah.6.38.029c pānālepanayor yuktaḥ sarvākhu-viṣa-nāśanaḥ || 29 || 2831
Ah.6.38.030a kapittha-madhya-tilaka-tilāṅkolla-jaṭāḥ pibet |
Ah.6.38.030c gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā || 30 || 2832
Ah.6.38.031a atha-vā sairyakān mūlaṃ sa-kṣaudraṃ taṇḍulāmbunā |
Ah.6.38.031c kaṭukālābu-vinyastaṃ pītaṃ vāmbu niśoṣitam || 31 || 2833
Ah.6.38.032a sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam |
Ah.6.38.032c jala-piṣṭo '-gado hanti nasyādyair ākhu-jaṃ viṣam || 32 ||
Ah.6.38.033a sa-śeṣaṃ mūṣika-viṣaṃ prakupyaty abhra-darśane |
Ah.6.38.033c yathā-yathaṃ vā kāleṣu doṣāṇāṃ vṛddhi-hetuṣu || 33 || 2834
Ah.6.38.034a tatra sarve yathāvasthaṃ prayojyāḥ syur upakramāḥ |
Ah.6.38.034c yathā-svaṃ ye ca nirdiṣṭās tathā dūṣī-viṣāpahāḥ || 34 ||
Ah.6.38.035a daṃśaṃ tv alarka-daṣṭasya dagdham uṣṇena sarpiṣā |
Ah.6.38.035c pradihyād a-gadais tais taiḥ purāṇaṃ ca ghṛtaṃ pibet || 35 ||
Ah.6.38.036a arka-kṣīra-yutaṃ cāsya yojyam āśu virecanam |
Ah.6.38.036c aṅkollottara-mūlāmbu tri-palaṃ sa-haviḥ-palam || 36 || 2835
Ah.6.38.037a pibet sa-dhattūra-phalāṃ śvetāṃ vāpi punarnavām |
Ah.6.38.037c aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ || 37 || 2836
Ah.6.38.038a bhinatti viṣam ālarkaṃ ghana-vṛndam ivānilaḥ |
Ah.6.38.038c sa-mantraṃ sauṣadhī-ratnaṃ snapanaṃ ca prayojayet || 38 ||
  1. Ah.6.38.029v/ 38-29cv pāna-lepanayor yuktaḥ
  2. Ah.6.38.030v/ 38-30av kapittha-madhya-tilakaṃ 38-30av kapittha-madhyaṃ tilakaṃ 38-30bv -tilāṅkolla-jaṭāṃ pibet 38-30bv tilāṅkolla-jaṭāḥ pibet 38-30dv mañjarīs tilakasya vā
  3. Ah.6.38.031v/ 38-31dv pibed vāmbu niśoṣitam 38-31dv pibec cāmbu niśoṣitam
  4. Ah.6.38.033v/ 38-33ac sa-śeṣaṃ mūṣaka-viṣaṃ
  5. Ah.6.38.036v/ 38-36ac arka-kṣīra-yutaṃ vāsya
  6. Ah.6.38.037v/ 38-37bv śvetāṃ cāpi punarnavām 38-37dv rūyikāyāḥ payo guḍaḥ 38-37dv rūṣikāyāḥ payo guḍaḥ