761
Ah.6.39.145a śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaika-śo dvi-śaḥ |
Ah.6.39.145c tri-śaḥ samastam atha-vā prāk pītaṃ sthāpayed vayaḥ || 145 ||
Ah.6.39.146a guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā |
Ah.6.39.146c dve dve khādan sadā pathye jīved varṣa-śataṃ sukhī || 146 ||
Ah.6.39.147a harītakīṃ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṃ ca |
Ah.6.39.147c bhavec cira-sthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛta-jñe || 147 || 2913
Ah.6.39.148a dhātrī-rasa-kṣaudra-sitā-ghṛtāni hitāśanānāṃ lihatāṃ narāṇām |
Ah.6.39.148c praṇāśam āyānti jarā-vikārā granthā viśālā iva dur-gṛhītāḥ || 148 || 2914
Ah.6.39.149a dhātrī-kṛmighnāsana-sāra-cūrṇaṃ sa-taila-sarpir-madhu-loha-reṇu |
Ah.6.39.149c niṣevamāṇasya bhaven narasya tāruṇya-lāvaṇyam a-vipraṇaṣṭam || 149 || 2915
Ah.6.39.150a lauhaṃ rajo vella-bhavaṃ ca sarpiḥ-kṣaudra-drutaṃ sthāpitam abda-mātram |
Ah.6.39.150c samudgake bījaka-sāra-k pte lihan balī jīvati kṛṣṇa-keśaḥ || 150 || 2916
Ah.6.39.151a viḍaṅga-bhallātaka-nāgarāṇi ye 'śnanti sarpir-madhu-saṃyutāni |
Ah.6.39.151c jarā-nadīṃ roga-taraṅgiṇīṃ te lāvaṇya-yuktāḥ puruṣās taranti || 151 ||
Ah.6.39.152a khadirāsana-yūṣa-bhāvitāyās tri-phalāyā ghṛta-mākṣika-plutāyāḥ |
Ah.6.39.152c niyamena narā niṣevitāro yadi jīvanty a-rujaḥ kim atra citram || 152 || 2917
Ah.6.39.153a bījakasya rasam aṅguli-hāryaṃ śarkarāṃ madhu ghṛtaṃ tri-phalāṃ ca |
Ah.6.39.153c śīlayatsu puruṣeṣu jarat-tā sv-āgatāpi vinivartata eva || 153 || 2918
Ah.6.39.154a punarnavasyārdha-palaṃ navasya piṣṭaṃ pibed yaḥ payasārdha-māsam |
Ah.6.39.154c māsa-dvayaṃ tat-tri-guṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punar-navaḥ syāt || 154 ||
  1. Ah.6.39.147v/ 39-147bv samaśnute cet pibato ghṛtaṃ ca 39-147cv bhavec cira-sthāyi-balaṃ śarīraṃ 39-147dv sakṛt kṛtaṃ sādhu yathā kṛta-jñāḥ
  2. Ah.6.39.148v/ 39-148bv hitāśināṃ vai lihatāṃ narāṇām
  3. Ah.6.39.149v/ 39-149dv tāruṇya-lāvaṇyam ati-pratiṣṭham 39-149dv tāruṇya-lāvaṇyam api praṇaṣṭam
  4. Ah.6.39.150v/ 39-150av lohaṃ rajo vella-bhavaṃ ca sarpiḥ- 39-150av lohād rajo vella-bhavaṃ ca sarpiḥ- 39-150cv samudgake bījaka-sāra-lipte 39-150cv sāmudgake bījaka-kṣāra-k pte
  5. Ah.6.39.152v/ 39-152bv tri-phalāyā ghṛta-mākṣikānvitāyāḥ 39-152dv yadi jīvanty a-jarāḥ kim atra citram
  6. Ah.6.39.153v/ 39-153bv śarkarā-madhu-ghṛtaṃ tri-phalāṃ ca 39-153bv śarkarā-madhu-yutaṃ tri-phalāṃ ca