762
Ah.6.39.155a mūrvā-bṛhaty-aṃśumatī-balānām uśīra-pāṭhāsana-śārivāṇām |
Ah.6.39.155c kālānusāryāguru-candanānāṃ vadanti paunarnavam eva kalpam || 155 ||
Ah.6.39.156a śatāvarī-kalka-kaṣāya-siddhaṃ ye sarpir aśnanti sitā-dvitīyam |
Ah.6.39.156c tāñ jīvitādhvānam abhiprapannān na vipralumpanti vikāra-caurāḥ || 156 ||
Ah.6.39.157a pītāśvagandhā payasārdha-māsaṃ ghṛtena tailena sukhāmbunā vā |
Ah.6.39.157c kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā su-vṛṣṭiḥ || 157 || 2919
Ah.6.39.158a dine dine kṛṣṇa-tila-prakuñcaṃ samaśnatāṃ śīta-jalānu-pānam |
Ah.6.39.158c poṣaḥ śarīrasya bhavaty an-alpo dṛḍhī-bhavanty ā-maraṇāc ca dantāḥ || 158 || 2920
Ah.6.39.159a cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sa-sarpir madhu-bhāga-miśram |
Ah.6.39.159c vṛṣaḥ sthiraḥ śānta-vikāra-duḥkhaḥ samāḥ śataṃ jīvati kṛṣṇa-keśaḥ || 159 || 2921
Ah.6.39.160a sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṅkṣudya harītakīr vā |
Ah.6.39.160c ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti || 160 ||
Ah.6.39.161a śilā-jatu-kṣaudra-viḍaṅga-sarpir-lohābhayā-pārada-tāpya-bhakṣaḥ |
Ah.6.39.161c āpūryate dur-bala-deha-dhātus tri-pañca-rātreṇa yathā śaśāṅkaḥ || 161 ||
Ah.6.39.162a ye māsam ekaṃ sva-rasaṃ pibanti dine dine bhṛṅgarajaḥ-samuttham |
Ah.6.39.162c kṣīrāśinas te bala-vīrya-yuktāḥ samāḥ śataṃ jīvitam āpnuvanti || 162 || 2922
Ah.6.39.163a māsaṃ vacām apy upasevamānāḥ kṣīreṇa tailena ghṛtena vāpi |
Ah.6.39.163c bhavanti rakṣobhir a-dhṛṣya-rūpā medhāvino nir-mala-mṛṣṭa-vākyāḥ || 163 ||
Ah.6.39.164a maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam an-anna-bhakṣāḥ |
Ah.6.39.164c jīvanti kālaṃ vipulaṃ pragalbhās tāruṇya-lāvaṇya-guṇodaya-sthāḥ || 164 || 2923
  1. Ah.6.39.157v/ 39-157bv ghṛtena tailena su-sūkṣma-piṣṭā 39-157dv bālasya vṛkṣasya yathāmbu-vṛṣṭiḥ
  2. Ah.6.39.158v/ 39-158bv samaśnataḥ śīta-jalānu-pānam
  3. Ah.6.39.159v/ 39-159bv lihan sa-sarpir madhunā prayuktam 39-159bv lihan sa-sarpir madhu-bhāga-yuktam
  4. Ah.6.39.162v/ 39-162dv samā-śataṃ jīvitam āpnuvanti
  5. Ah.6.39.164v/ 39-164av maṇḍūkaparṇīṃ paribhakṣayanto 39-164bv bhṛṣṭāṃ ghṛte māsam an-anna-bhakṣyāḥ