763
Ah.6.39.165a lāṅgalī-tri-phalā-loha-pala-pañcāśatā kṛtam |
Ah.6.39.165c mārkava-sva-rase ṣaṣṭyā guṭikānāṃ śata-trayam || 165 || 2924
Ah.6.39.166a chāyā-viśuṣkaṃ guṭikārdham adyāt pūrvaṃ samastām api tāṃ krameṇa |
Ah.6.39.166c bhajed viriktaḥ krama-śaś ca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca || 166 || 2925
Ah.6.39.167a sarpiḥ-snigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarva-thā svaira-vṛttiḥ |
Ah.6.39.167c varjyaṃ yatnāt sarva-kālaṃ tv a-jīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt || 167 || 2926
Ah.6.39.168a bhavati vigata-rogo yo 'py a-sādhyāmayārtaḥ prabala-puruṣa-kāraḥ śobhate yo 'pi vṛddhaḥ |
Ah.6.39.168c upacita-pṛthu-gātra-śrotra-netrādi-yuktas taruṇa iva samānāṃ pañca jīvec chatāni || 168 ||
Ah.6.39.169a gāyatrī-śikhi-śiṃśipāsana-śivā-vellākṣakāruṣkarān || 169a ||
Ah.6.39.169b piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyo-mayaiḥ || 169b ||
Ah.6.39.169c pātre loha-maye try-ahaṃ ravi-karair āloḍayan pācayed || 169c ||
Ah.6.39.169d agnau cānu mṛdau sa-loha-śakalaṃ pāda-sthitaṃ tat pacet || 169d || 2927
Ah.6.39.170a pūtasyāṃśaḥ kṣīrato 'ṃśas tathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ |
Ah.6.39.170c aṃśāś catvāraś ceha haiyaṅgavīnād ekī-kṛtyaitat sādhayet kṛṣṇa-lauhe || 170 || 2928
Ah.6.39.171a vi-mala-khaṇḍa-sitā-madhubhiḥ pṛthag yutam a-yuktam idaṃ yadi vā ghṛtam |
Ah.6.39.171c sva-ruci-bhojana-pāna-viceṣṭito bhavati nā pala-śaḥ pariśīlayan || 171 || 2929
Ah.6.39.172a śrī-mān nirdhūta-pāpmā vana-mahiṣa-balo vāji-vegaḥ sthirāṅgaḥ || 172a ||
Ah.6.39.172b keśair bhṛṅgāṅga-nīlair madhu-surabhi-mukho naika-yoṣin-niṣevī || 172b ||
Ah.6.39.172c vāṅ-medhā-dhī-samṛddhaḥ su-paṭu-huta-vaho māsa-mātropayogād || 172c ||
Ah.6.39.172d dhatte 'sau nārasiṃhaṃ vapur anala-śikhā-tapta-cāmīkarābham || 172d || 2930
Ah.6.39.173a attāraṃ nārasiṃhasya vyādhayo na spṛśanty api |
Ah.6.39.173c cakrojjvala-bhujaṃ bhītā nārasiṃham ivāsurāḥ || 173 || 2931
Ah.6.39.174a bhṛṅga-pravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā |
Ah.6.39.174c viśuddha-koṣṭho 'sana-sāra-siddha-dugdhānupas tat-kṛta-bhojanārthaḥ || 174 ||
  1. Ah.6.39.165v/ 39-165bv -pala-pañcāśataḥ kṛtāt 39-165bv -pala-pañcāśatī-kṛtam 39-165cv mārkava-sva-rase piṣṭād 39-165cv mārkava-sva-rase piṣṭvā 39-165dv guṭikānāṃ śata-trayāt
  2. Ah.6.39.166v/ 39-166av chāyā-viśuṣkād guṭikārdham adyāt
  3. Ah.6.39.167v/ 39-167bv māsād ūrdhvaṃ sarva-śaḥ svaira-vṛttiḥ 39-167dv varṣeṇaivaṃ yogam evopayuñjya
  4. Ah.6.39.169v/ 39-169av gāyatrī-śikhi-śiṃśipāsana-śivā-vellākṣakāruṣkaraṃ 39-169bv piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyo-malaiḥ 39-169bv piṣṭvāṣṭā-daśa-saṅguṇe 'mbhasi dhṛtaṃ khaṇḍaiḥ sahāyo-mayaiḥ 39-169bv piṣṭvāṣṭau daśa-ṣaḍ-guṇe 'mbhasi dhṛtaṃ khaṇḍaiḥ sahāyo-mayaiḥ 39-169cv pātre loha-kṛte try-ahaṃ ravi-karair āloḍayan pācayed
  5. Ah.6.39.170v/ 39-170bv bhārgī-niryāsād dvau varāyās trayo 'ṃśāḥ 39-170cv aṃśāś catvāraś caiva haiyaṅgavīnād
  6. Ah.6.39.171v/ 39-171av vi-malayā sitayā madhunātha-vā 39-171dv bhavati nā pala-śaḥ pariśīlayet
  7. Ah.6.39.172v/ 39-172bv keśair bhṛṅgāti-nīlair madhu-surabhi-mukho naika-yoṣin-niṣevī 39-172cv vāṅ-medhāvī samṛddhaḥ su-paṭu-huta-vaho māsa-mātropayogād
  8. Ah.6.39.173v/ 39-173cv cakrojjvala-bhujā bhītā