764
Ah.6.39.175a māsopayogāt sa sukhī jīvaty abda-śata-trayam |
Ah.6.39.175c gṛhṇāti sakṛd apy uktam a-vilupta-smṛtīndriyaḥ || 175 || 2932
Ah.6.39.176a anenaiva ca kalpena yas tailam upayojayet |
Ah.6.39.176c tān evāpnoti sa guṇān kṛṣṇa-keśaś ca jāyate || 176 ||
Ah.6.39.177a uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni |
Ah.6.39.177c mahānuśaṃsāny api cāparāṇi prāpty-ādi-kaṣṭāni na kīrtitāni || 177 || 2933
Ah.6.39.178a rasāyana-vidhi-bhraṃśāj jāyeran vyādhayo yadi |
Ah.6.39.178c yathā-svam auṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam || 178 ||
Ah.6.39.179a satya-vādinam a-krodham adhy-ātma-pravaṇendriyam |
Ah.6.39.179c śāntaṃ sad-vṛtta-nirataṃ vidyān nitya-rasāyanam || 179 ||
Ah.6.39.180a guṇair ebhiḥ samuditaḥ sevate yo rasāyanam |
Ah.6.39.180c sa nivṛttātmā dīrghāyuḥ para-treha ca modate || 180 || 2934
Ah.6.39.181a śāstrānusāriṇī caryā citta-jñāḥ pārśva-vartinaḥ |
Ah.6.39.181c buddhir a-skhalitārtheṣu paripūrṇaṃ rasāyanam || 181 ||

Chapter 40

Atha vājīkaraṇādhyāyaḥ

K edn 574-588
Ah.6.40.001a vājī-karaṇam anvicchet satataṃ viṣayī pumān |
Ah.6.40.001c tuṣṭiḥ puṣṭir apatyaṃ ca guṇa-vat tatra saṃśritam || 1 ||
Ah.6.40.002a apatya-santāna-karaṃ yat sadyaḥ sampraharṣaṇam |
Ah.6.40.002c vājīvāti-balo yena yāty a-pratihato 'ṅganāḥ || 2 ||
Ah.6.40.003a bhavaty ati-priyaḥ strīṇāṃ yena yenopacīyate |
Ah.6.40.003c tad vājī-karaṇaṃ tad dhi dehasyorjas-karaṃ param || 3 || 2935
  1. Ah.6.39.175v/ 39-175bv jīvaty abda-śata-dvayam
  2. Ah.6.39.177v/ 39-177cv mahānubhāvāny api cāparāṇi 39-177cv mahānuśaṃsyāny api cāparāṇi
  3. Ah.6.39.180v/ 39-180av guṇair etaiḥ samuditaiḥ 39-180cv sa nirvṛtātmā dīrghāyuḥ
  4. Ah.6.40.003v/ 40-3dv dehasyaujas-karaṃ param