765
Ah.6.40.004a dharmyaṃ yaśasyam āyuṣyaṃ loka-dvaya-rasāyanam |
Ah.6.40.004c anumodāmahe brahma-caryam ekānta-nirmalam || 4 || 2936
Ah.6.40.005a alpa-sat-tvasya tu kleśair bādhyamānasya rāgiṇaḥ |
Ah.6.40.005c śarīra-kṣaya-rakṣārthaṃ vājī-karaṇam ucyate || 5 || 2937
Ah.6.40.006a kalyasyodagra-vayaso vājī-karaṇa-sevinaḥ |
Ah.6.40.006c sarveṣv ṛtuṣv ahar ahar vyavāyo na nivāryate || 6 || 2938
Ah.6.40.007a atha snigdha-viśuddhānāṃ nirūhān sānuvāsanān |
Ah.6.40.007c ghṛta-taila-rasa-kṣīra-śarkarā-kṣaudra-saṃyutān || 7 ||
Ah.6.40.008a yoga-vid yojayet pūrvaṃ kṣīra-māṃsa-rasāśinām |
Ah.6.40.008c tato vājī-karān yogān śukrāpatya-bala-pradān || 8 || 2939
Ah.6.40.009a a-cchāyaḥ pūti-kusumaḥ phalena rahito drumaḥ |
Ah.6.40.009c yathaikaś caika-śākhaś ca nir-apatyas tathā naraḥ || 9 ||
Ah.6.40.010a skhalad-gamanam a-vyakta-vacanaṃ dhūli-dhūsaram |
Ah.6.40.010c api lālāvila-mukhaṃ hṛdayāhlāda-kārakam || 10 || 2940
Ah.6.40.011a apatyaṃ tulya-tāṃ kena darśana-sparśanādiṣu |
Ah.6.40.011c kiṃ punar yad yaśo-dharma-māna-śrī-kula-vardhanam || 11 || 2941
Ah.6.40.012a śuddha-kāye yathā-śakti vṛṣya-yogān prayojayet |
Ah.6.40.012c śarekṣu-kuśa-kāśānāṃ vidāryā vīraṇasya ca || 12 || 2942
Ah.6.40.013a mūlāni kaṇṭakāryāś ca jīvakarṣabhakau balām |
Ah.6.40.013c mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm || 13 ||
  1. Ah.6.40.004v/ 40-4av dhanyaṃ yaśasyam āyuṣyaṃ 40-4bv loka-dvaya-sukhāvaham 40-4bv loka-dvaya-hitāvaham
  2. Ah.6.40.005v/ 40-5av alpa-sat-tvasya ca kleśair 40-5av alpa-sat-tvasya cotkleśair 40-5bv bādhyamānasya rogiṇaḥ
  3. Ah.6.40.006v/ 40-6av kalpasyodagra-vayaso
  4. Ah.6.40.008v/ 40-8dv śukrāpatya-vivardhanān
  5. Ah.6.40.010v/ 40-10dv hṛdayāhlāda-kāriṇam
  6. Ah.6.40.011v/ 40-11av apatyaṃ tulya-tā kena 40-11cv kiṃ punar yo yaśo-dharma- 40-11dv -māna-śrī-kula-vardhanaḥ 40-11dv -māna-śrī-kula-vardhanāt
  7. Ah.6.40.012v/ 40-12av śuddhe kāye yathā-śakti