766
Ah.6.40.014a aśvagandhām atibalāṃ ātmaguptāṃ punarnavām |
Ah.6.40.014c vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam || 14 ||
Ah.6.40.015a madhukaṃ śāliparṇīṃ ca bhāgāṃs tri-palikān pṛthak |
Ah.6.40.015c māṣāṇām āḍhakaṃ caitad dvi-droṇe sādhayed apām || 15 ||
Ah.6.40.016a rasenāḍhaka-śeṣeṇa pacet tena ghṛtāḍhakam |
Ah.6.40.016c dattvā vidārī-dhātrīkṣu-rasānām āḍhakāḍhakam || 16 ||
Ah.6.40.017a ghṛtāc catur-guṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet |
Ah.6.40.017c vīrāṃ svaguptāṃ kākolyau yaṣṭīṃ phalgūni pippalīm || 17 || 2943
Ah.6.40.018a drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm |
Ah.6.40.018c tat siddha-pūtaṃ cūrṇasya pṛthak prasthena yojayet || 18 ||
Ah.6.40.019a śarkarāyās tugāyāś ca pippalyāḥ kuḍavena ca |
Ah.6.40.019c maricasya prakuñcena pṛthag ardha-palonmitaiḥ || 19 ||
Ah.6.40.020a tvag-elā-kesaraiḥ ślakṣṇaiḥ kṣaudra-dvi-kuḍavena ca |
Ah.6.40.020c pala-mātraṃ tataḥ khādet praty-ahaṃ rasa-dugdha-bhuk || 20 || 2944
Ah.6.40.021a tenārohati vājīva kuliṅga iva hṛṣyati |
Ah.6.40.021c vidārī-pippalī-śāli-priyālekṣurakād rajaḥ || 21 ||
Ah.6.40.022a pṛthak svaguptā-mūlāc ca kuḍavāṃśaṃ tathā madhu |
Ah.6.40.022c tulārdhaṃ śarkarā-cūrṇāt prasthārdhaṃ nava-sarpiṣaḥ || 22 ||
Ah.6.40.023a so 'kṣa-mātram ataḥ khādet yasya rāmā-śataṃ gṛhe |
Ah.6.40.023c sātmaguptā-phalān kṣīre godhūmān sādhitān himān || 23 || 2945
  1. Ah.6.40.017v/ 40-17dv yaṣṭikaṃ gaja-pippalīm
  2. Ah.6.40.020v/ 40-20bv kṣaudrād dvi-kuḍavena ca 40-20dv praty-ahaṃ madhu-dugdha-bhuk
  3. Ah.6.40.023v/ 40-23bv yasya kāntā-śataṃ gṛhe