767
Ah.6.40.024a māṣān vā sa-ghṛta-kṣaudrān khādan gṛṣṭi-payo-'nupaḥ |
Ah.6.40.024c jāgarti rātriṃ sakalām a-khinnaḥ khedayan striyaḥ || 24 ||
Ah.6.40.025a bastāṇḍa-siddhe payasi bhāvitān a-sakṛt tilān |
Ah.6.40.025c yaḥ khādet sa-sitān gacchet sa strī-śatam a-pūrva-vat || 25 || 2946
Ah.6.40.026a cūrṇaṃ vidāryā bahu-śaḥ sva-rasenaiva bhāvitam |
Ah.6.40.026c kṣaudra-sarpir-yutaṃ līḍhvā pramadā-śatam ṛcchati || 26 || 2947
Ah.6.40.027a kṛṣṇā-dhātrī-phala-rajaḥ sva-rasena su-bhāvitam |
Ah.6.40.027c śarkarā-madhu-sarpirbhir līḍhvā yo 'nu payaḥ pibet || 27 || 2948
Ah.6.40.028a sa naro 'śīti-varṣo 'pi yuveva parihṛṣyati |
Ah.6.40.028c karṣaṃ madhuka-cūrṇasya ghṛta-kṣaudra-samanvitam || 28 || 2949
Ah.6.40.029a payo-'nu-pānaṃ yo lihyān nitya-vegaḥ sa nā bhavet |
Ah.6.40.029c kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet || 29 ||
Ah.6.40.030a sitā-ghṛta-payo-'nnāśī sa nārīṣu vṛṣāyate |
Ah.6.40.030c yaḥ payasyāṃ payaḥ-siddhāṃ khāden madhu-ghṛtānvitām || 30 ||
Ah.6.40.031a pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ |
Ah.6.40.031c svayaṅguptekṣurakayor bīja-cūrṇaṃ sa-śarkaram || 31 || 2950
Ah.6.40.032a dhāroṣṇena naraḥ pītvā payasā rāsabhāyate |
Ah.6.40.032c uccaṭā-cūrṇam apy evaṃ śatāvaryāś ca yojayet || 32 ||
Ah.6.40.033a candra-śubhraṃ dadhi-saraṃ sa-sitā-ṣaṣṭikaudanam |
Ah.6.40.033c paṭe su-mārjitaṃ bhuktvā vṛddho 'pi taruṇāyate || 33 || 2951
  1. Ah.6.40.025v/ 40-25bv bhāvitān bahu-śas tilān
  2. Ah.6.40.026v/ 40-26dv pramadā daśa gacchati
  3. Ah.6.40.027v/ 40-27av kṛṣṇa-dhātrī-phala-rajaḥ
  4. Ah.6.40.028v/ 40-28dv ghṛta-kṣaudra-samāṃśakam
  5. Ah.6.40.031v/ 40-31av pibed bāṣkayiṇaṃ cānu
  6. Ah.6.40.033v/ 40-33cc paṭe su-bhāvitaṃ bhuktvā