1

Sūtrasthānam

K edn 1-176, V edn & tr. 44-264

Chapter 1

Athāyuṣkāmīyādhyāyaḥ prathamaḥ

K edn 1-12, V edn & tr. 44-81
Ah.1.1.001a rāgādi-rogān satatānuṣaktān a-śeṣa-kāya-prasṛtān a-śeṣān |
Ah.1.1.001c autsukya-mohā-rati-dāñ jaghāna yo '-pūrva-vaidyāya namo 'stu tasmai || 1 ||
Ah.1.1.002a āyuḥ-kāmayamānena dharmārtha-sukha-sādhanam |
Ah.1.1.002c āyur-vedopadeśeṣu vidheyaḥ param ādaraḥ || 2 ||
Ah.1.1.003a brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat |
Ah.1.1.003c so 'śvinau tau sahasrākṣaṃ so 'tri-putrādikān munīn || 3 ||
Ah.1.1.004a te 'gniveśādikāṃs te tu pṛthak tantrāṇi tenire |
Ah.1.1.004c tebhyo 'ti-viprakīrṇebhyaḥ prāyaḥ sāra-taroccayaḥ || 4 ||
Ah.1.1.005a kriyate 'ṣṭāṅga-hṛdayaṃ nāti-saṅkṣepa-vistaram |
Ah.1.1.005c kāya-bāla-grahordhvāṅga-śalya-daṃṣṭrā-jarā-vṛṣān || 5 || 1
Ah.1.1.006a aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā |
Ah.1.1.006c vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ || 6 ||
Ah.1.1.007a vikṛtā-vikṛtā dehaṃ ghnanti te vartayanti ca |
Ah.1.1.007c te vyāpino 'pi hṛn-nābhyor adho-madhyordhva-saṃśrayāḥ || 7 || 2
Ah.1.1.008a vayo-'ho-rātri-bhuktānāṃ te 'nta-madhyādi-gāḥ kramāt |
Ah.1.1.008c tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ || 8 ||
Ah.1.1.009a koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api |
Ah.1.1.009c śukrārtava-sthair janmādau viṣeṇeva viṣa-krimeḥ || 9 ||
Ah.1.1.010a taiś ca tisraḥ prakṛtayo hīna-madhyottamāḥ pṛthak |
Ah.1.1.010c sama-dhātuḥ samastāsu śreṣṭhā nindyā dvi-doṣa-jāḥ || 10 || 3
  1. Ah.1.1.005v/ 1-5bv nāti-saṅkṣipta-vistṛtam
  2. Ah.1.1.007v/ 1-7bv ghnanti te vardhayanti ca
  3. Ah.1.1.010v/ 1-10cv sama-dhātuḥ samais tāsu