2
Ah.1.1.011a tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ |
Ah.1.1.011c pittaṃ sa-sneha-tīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam || 11 ||
Ah.1.1.012a snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ |
Ah.1.1.012c saṃsargaḥ sannipātaś ca tad-dvi-tri-kṣaya-kopataḥ || 12 ||
Ah.1.1.013a rasāsṛṅ-māṃsa-medo-'sthi-majja-śukrāṇi dhātavaḥ |
Ah.1.1.013c sapta dūṣyā malā mūtra-śakṛt-svedādayo 'pi ca || 13 ||
Ah.1.1.014a vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ |
Ah.1.1.014c rasāḥ svādv-amla-lavaṇa-tiktoṣaṇa-kaṣāyakāḥ || 14 ||
Ah.1.1.015a ṣaḍ dravyam āśritās te ca yathā-pūrvaṃ balāvahāḥ |
Ah.1.1.015c tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham || 15 ||
Ah.1.1.016a kaṣāya-tikta-madhurāḥ pittam anye tu kurvate |
Ah.1.1.016c śamanaṃ kopanaṃ svastha-hitaṃ dravyam iti tri-dhā || 16 ||
Ah.1.1.017a uṣṇa-śīta-guṇotkarṣāt tatra vīryaṃ dvi-dhā smṛtam |
Ah.1.1.017c tri-dhā vipāko dravyasya svādv-amla-kaṭukātmakaḥ || 17 ||
Ah.1.1.018a guru-manda-hima-snigdha-ślakṣṇa-sāndra-mṛdu-sthirāḥ |
Ah.1.1.018c guṇāḥ sa-sūkṣma-viśadā viṃśatiḥ sa-viparyayāḥ || 18 ||
Ah.1.1.019a kālārtha-karmaṇāṃ yogo hīna-mithyāti-mātrakaḥ |
Ah.1.1.019c samyag-yogaś ca vijñeyo rogārogyaika-kāraṇam || 19 ||
Ah.1.1.020a rogas tu doṣa-vaiṣamyaṃ doṣa-sāmyam a-roga-tā |
Ah.1.1.020c nijāgantu-vibhāgena tatra rogā dvi-dhā smṛtāḥ || 20 ||