3
Ah.1.1.021a teṣāṃ kāya-mano-bhedād adhiṣṭhānam api dvi-dhā |
Ah.1.1.021c rajas tamaś ca manaso dvau ca doṣāv udāhṛtau || 21 || 4
Ah.1.1.022a darśana-sparśana-praśnaiḥ parīkṣeta ca rogiṇam |
Ah.1.1.022c rogaṃ nidāna-prāg-rūpa-lakṣaṇopaśayāptibhiḥ || 22 || 5
Ah.1.1.023a bhūmi-deha-prabhedena deśam āhur iha dvi-dhā |
Ah.1.1.023c jāṅgalaṃ vāta-bhūyiṣṭham anūpaṃ tu kapholbaṇam || 23 ||
Ah.1.1.024a sādhāraṇaṃ sama-malaṃ tri-dhā bhū-deśam ādiśet |
Ah.1.1.024c kṣaṇādir vyādhy-avasthā ca kālo bheṣaja-yoga-kṛt || 24 ||
Ah.1.1.025a śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvi-dhā |
Ah.1.1.025c śarīra-jānāṃ doṣāṇāṃ krameṇa paramauṣadham || 25 ||
Ah.1.1.026a vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu |
Ah.1.1.026c dhī-dhairyātmādi-vijñānaṃ mano-doṣauṣadhaṃ param || 26 ||
Ah.1.1.027a bhiṣag dravyāṇy upasthātā rogī pāda-catuṣṭayam |
Ah.1.1.027c cikitsitasya nirdiṣṭaṃ praty-ekaṃ tac catur-guṇam || 27 ||
Ah.1.1.028a dakṣas tīrthātta-śāstrārtho dṛṣṭa-karmā śucir bhiṣak |
Ah.1.1.028c bahu-kalpaṃ bahu-guṇaṃ sampannaṃ yogyam auṣadham || 28 ||
Ah.1.1.029a anuraktaḥ śucir dakṣo buddhi-mān paricārakaḥ |
Ah.1.1.029c āḍhyo rogī bhiṣag-vaśyo jñāpakaḥ sat-tva-vān api || 29 ||
Ah.1.1.029and-1-a sādhyo '-sādhya iti vyādhir dvi-dhā tau tu punar dvi-dhā |
Ah.1.1.029and-1-c su-sādhyaḥ kṛcchra-sādhyaś ca yāpyo yaś cān-upakramaḥ || 29+(1) ||
  1. Ah.1.1.021v/ 1-21dv 'tra dvau doṣāv udāhṛtau
  2. Ah.1.1.022v/ 1-22bv samparīkṣeta rogiṇam 1-22bv parīkṣetātha rogiṇam