5
Ah.1.1.040a vikṛtir dūta-jaṃ ṣaṣṭhaṃ nidānaṃ sārvarogikam |
Ah.1.1.040c jvarāsṛk-śvāsa-yakṣmādi-madādy-arśo-'tisāriṇām || 40 ||
Ah.1.1.041a mūtrāghāta-pramehāṇāṃ vidradhy-ādy-udarasya ca |
Ah.1.1.041c pāṇḍu-kuṣṭhānilārtānāṃ vātāsrasya ca ṣo-ḍaśa || 41 ||
Ah.1.1.042a cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi |
Ah.1.1.042c vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite || 42 ||
Ah.1.1.043a vidradhau gulma-jaṭhara-pāṇḍu-śopha-visarpiṣu |
Ah.1.1.043c kuṣṭha-śvitrānila-vyādhi-vātāsreṣu cikitsitam || 43 ||
Ah.1.1.044a dvā-viṃśatir ime 'dhyāyāḥ kalpa-siddhir ataḥ param |
Ah.1.1.044c kalpo vamer virekasya tat-siddhir vasti-kalpanā || 44 ||
Ah.1.1.045a siddhir vasty-āpadāṃ ṣaṣṭho dravya-kalpo 'ta uttaram |
Ah.1.1.045c bālopacāre tad-vyādhau tad-grahe dvau ca bhūta-ge || 45 ||
Ah.1.1.046a unmāde 'tha smṛti-bhraṃśe dvau dvau vartmasu sandhiṣu |
Ah.1.1.046c dṛk-tamo-liṅga-nāśeṣu trayo dvau dvau ca sarva-ge || 46 ||
Ah.1.1.047a karṇa-nāsā-mukha-śiro-vraṇe bhaṅge bhagandare |
Ah.1.1.047c granthy-ādau kṣudra-rogeṣu guhya-roge pṛthag dvayam || 47 ||
Ah.1.1.048a viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane |
Ah.1.1.048c catvāriṃśo 'n-apatyānām adhyāyo bīja-poṣaṇaḥ || 48 || 7
Ah.1.1.048ū̆ ity adhyāya-śataṃ viṃśaṃ ṣaḍbhiḥ sthānair udīritam || 48ū̆ ||

Chapter 2

Athadinacaryādhyāyo dvitīyaḥ

K edn 12-18, V edn & tr. 82-120
  1. Ah.1.1.048v/ 1-48dv adhyāyo bīja-poṣaṇe