6
Ah.1.2.001a brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ |
Ah.1.2.001c śarīra-cintāṃ nirvartya kṛta-śauca-vidhis tataḥ || 1 ||
Ah.1.2.002a arka-nyagrodha-khadira-karañja-kakubhādi-jam |
Ah.1.2.002c prātar bhuktvā ca mṛdv-agraṃ kaṣāya-kaṭu-tiktakam || 2 ||
Ah.1.2.003a kanīny-agra-sama-sthaulyaṃ praguṇaṃ dvā-daśāṅgulam |
Ah.1.2.003c bhakṣayed danta-pavanaṃ danta-māṃsāny a-bādhayan || 3 || 8
Ah.1.2.004a nādyād a-jīrṇa-vamathu-śvāsa-kāsa-jvarārditī |
Ah.1.2.004c tṛṣṇāsya-pāka-hṛn-netra-śiraḥ-karṇāmayī ca tat || 4 ||
Ah.1.2.005a sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet |
Ah.1.2.005c cakṣus tejo-mayaṃ tasya viśeṣāc chleṣmato bhayam || 5 || 9
Ah.1.2.005.1and1a bhukta-vāṃś ca śiraḥ-snātaḥ śrāntaḥ chardana-nāvanaiḥ |
Ah.1.2.005.1and1c rātrau jāgaritaś cāpi nāñjyāj jvarita eva ca || 5-1+1 ||
Ah.1.2.006a yojayet sapta-rātre 'smāt srāvaṇārthaṃ rasāñjanam |
Ah.1.2.006c tato nāvana-gaṇḍūṣa-dhūma-tāmbūla-bhāg bhavet || 6 || 10
Ah.1.2.007a tāmbūlaṃ kṣata-pittāsra-rūkṣotkupita-cakṣuṣām |
Ah.1.2.007c viṣa-mūrchā-madārtānām a-pathyaṃ śoṣiṇām api || 7 ||
Ah.1.2.008a abhyaṅgam ācaren nityaṃ sa jarā-śrama-vāta-hā |
Ah.1.2.008c dṛṣṭi-prasāda-puṣṭy-āyuḥ-svapna-su-tvak-tva-dārḍhya-kṛt || 8 ||
Ah.1.2.009a śiraḥ-śravaṇa-pādeṣu taṃ viśeṣeṇa śīlayet |
Ah.1.2.009c varjyo 'bhyaṅgaḥ kapha-grasta-kṛta-saṃśuddhy-a-jīrṇibhiḥ || 9 ||
  1. Ah.1.2.003v/ 2-3cv bhakṣayed danta-dhavanaṃ
  2. Ah.1.2.005v/ 2-5dv viśeṣāc chleṣmaṇo bhayam
  3. Ah.1.2.006v/ 2-6bv srāvaṇārthe rasāñjanam