11
Ah.1.2.048a ity ācāraḥ samāsena yaṃ prāpnoti samācaran |
Ah.1.2.048c āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān || 48 ||

Chapter 3

Athaṛtucaryādhyāyas tṛtīyaḥ

K edn 18-26, V edn & tr. 121-170
Ah.1.3.001a māsair dvi-saṅkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ |
Ah.1.3.001c śiśiro 'tha vasantaś ca grīṣmo varṣā-śarad-dhimāḥ || 1 ||
Ah.1.3.002a śiśirādyās tribhis tais tu vidyād ayanam uttaram |
Ah.1.3.002c ādānaṃ ca tad ādatte nṛṇāṃ prati-dinaṃ balam || 2 ||
Ah.1.3.003a tasmin hy aty-artha-tīkṣṇoṣṇa-rūkṣā mārga-sva-bhāvataḥ |
Ah.1.3.003c āditya-pavanāḥ saumyān kṣapayanti guṇān bhuvaḥ || 3 ||
Ah.1.3.004a tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt |
Ah.1.3.004c tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam || 4 ||
Ah.1.3.005a varṣādayo visargaś ca yad balaṃ visṛjaty ayam |
Ah.1.3.005c saumya-tvād atra somo hi bala-vān hīyate raviḥ || 5 ||
Ah.1.3.006a megha-vṛṣṭy-anilaiḥ śītaiḥ śānta-tāpe mahī-tale |
Ah.1.3.006c snigdhāś cehāmla-lavaṇa-madhurā balino rasāḥ || 6 ||
Ah.1.3.007a śīte 'gryaṃ vṛṣṭi-gharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ |
Ah.1.3.007c balinaḥ śīta-saṃrodhād dhemante prabalo 'nalaḥ || 7 ||
Ah.1.3.008a bhavaty alpendhano dhātūn sa paced vāyuneritaḥ |
Ah.1.3.008c ato hime 'smin seveta svādv-amla-lavaṇān rasān || 8 ||
Ah.1.3.009a dairghyān niśānām etarhi prātar eva bubhukṣitaḥ |
Ah.1.3.009c avaśya-kāryaṃ sambhāvya yathoktaṃ śīlayed anu || 9 ||