15
Ah.1.3.040a karpūra-mallikā-mālā hārāḥ sa-hari-candanāḥ |
Ah.1.3.040c mano-hara-kalālāpāḥ śiśavaḥ sārikāḥ śukāḥ || 40 ||
Ah.1.3.041a mṛṇāla-valayāḥ kāntāḥ protphulla-kamalojjvalāḥ |
Ah.1.3.041c jaṅgamā iva padminyo haranti dayitāḥ klamam || 41 ||
Ah.1.3.042a ādāna-glāna-vapuṣām agniḥ sanno 'pi sīdati |
Ah.1.3.042c varṣāsu doṣair duṣyanti te 'mbu-lambāmbu-de 'mbare || 42 || 27
Ah.1.3.043a sa-tuṣāreṇa marutā sahasā śītalena ca |
Ah.1.3.043c bhū-bāṣpeṇāmla-pākena malinena ca vāriṇā || 43 ||
Ah.1.3.044a vahninaiva ca mandena teṣv ity anyo-'nya-dūṣiṣu |
Ah.1.3.044c bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat || 44 ||
Ah.1.3.045a āsthāpanaṃ śuddha-tanur jīrṇaṃ dhānyaṃ rasān kṛtān |
Ah.1.3.045c jāṅgalaṃ piśitaṃ yūṣān madhv-ariṣṭaṃ ciran-tanam || 45 ||
Ah.1.3.046a mastu sauvarcalāḍhyaṃ vā pañca-kolāvacūrṇitam |
Ah.1.3.046c divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv ati-dur-dine || 46 || 28
Ah.1.3.047a vyaktāmla-lavaṇa-snehaṃ saṃśuṣkaṃ kṣaudra-val laghu |
Ah.1.3.047c a-pāda-cārī surabhiḥ satataṃ dhūpitāmbaraḥ || 47 ||
Ah.1.3.048a harmya-pṛṣṭhe vased bāṣpa-śīta-sīkara-varjite |
Ah.1.3.048c nadī-jaloda-manthāhaḥ-svapnāyāsātapāṃś tyajet || 48 ||
Ah.1.3.049a varṣā-śītocitāṅgānāṃ sahasaivārka-raśmibhiḥ |
Ah.1.3.049c taptānāṃ sañcitaṃ vṛṣṭau pittaṃ śaradi kupyati || 49 ||
  1. Ah.1.3.042v/ 3-42av ādāna-mlāna-vapuṣām
  2. Ah.1.3.046v/ 3-46av mastu sauvarcalāḍhyaṃ ca