16
Ah.1.3.050a taj-jayāya ghṛtaṃ tiktaṃ vireko rakta-mokṣaṇam |
Ah.1.3.050c tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu || 50 ||
Ah.1.3.051a śāli-mudga-sitā-dhātrī-paṭola-madhu-jāṅgalam |
Ah.1.3.051c taptaṃ taptāṃśu-kiraṇaiḥ śītaṃ śītāṃśu-raśmibhiḥ || 51 ||
Ah.1.3.052a samantād apy aho-rātram agastyodaya-nir-viṣam |
Ah.1.3.052c śuci haṃsodakaṃ nāma nir-malaṃ mala-jij jalam || 52 ||
Ah.1.3.053a nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam |
Ah.1.3.053c candanośīra-karpūra-muktā-srag-vasanojjvalaḥ || 53 ||
Ah.1.3.054a saudheṣu saudha-dhavalāṃ candrikāṃ rajanī-mukhe |
Ah.1.3.054c tuṣāra-kṣāra-sauhitya-dadhi-taila-vasātapān || 54 ||
Ah.1.3.055a tīkṣṇa-madya-divā-svapna-puro-vātān parityajet |
Ah.1.3.055c śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet || 55 ||
Ah.1.3.056a svāduṃ nidāghe śaradi svādu-tikta-kaṣāyakān |
Ah.1.3.056c śarad-vasantayo rūkṣaṃ śītaṃ gharma-ghanāntayoḥ || 56 ||
Ah.1.3.057a anna-pānaṃ samāsena viparītam ato 'nya-dā |
Ah.1.3.057c nityaṃ sarva-rasābhyāsaḥ sva-svādhikyam ṛtāv ṛtau || 57 ||
Ah.1.3.058a ṛtvor antyādi-saptāhāv ṛtu-sandhir iti smṛtaḥ |
Ah.1.3.058c tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt || 58 || 29
Ah.1.3.002 a-sātmya-jā hi rogāḥ syuḥ sahasā tyāga-śīlanāt || 58ū̆ ||

Chapter 4

Atharogānutpādanīyādhyāyaś caturthaḥ

K edn 26-30, V edn & tr. 171-197
  1. Ah.1.3.058v/ 3-58av ṛtvor antyādi-saptāhād