53
Ah.1.7.048a pādenā-pathyam abhyastaṃ pāda-pādena vā tyajet |
Ah.1.7.048c niṣeveta hitaṃ tad-vad eka-dvi-try-antarī-kṛtam || 48 ||
Ah.1.7.049a a-pathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā |
Ah.1.7.049c sātmyā-sātmya-vikārāya jāyate sahasānya-thā || 49 || 146
Ah.1.7.050a krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ |
Ah.1.7.050c santo yānty a-punar-bhāvam a-prakampyā bhavanti ca || 50 || 147
Ah.1.7.051a aty-anta-sannidhānānāṃ doṣāṇāṃ dūṣaṇātmanām |
Ah.1.7.051c a-hitair dūṣaṇaṃ bhūyo na vidvān kartum arhati || 51 ||
Ah.1.7.052a āhāra-śayanā-brahma-caryair yuktyā prayojitaiḥ |
Ah.1.7.052c śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ || 52 || 148
Ah.1.7.053a āhāro varṇitas tatra tatra tatra ca vakṣyate |
Ah.1.7.053c nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balā-balam || 53 || 149
Ah.1.7.054a vṛṣa-tā klība-tā jñānam a-jñānaṃ jīvitaṃ na ca |
Ah.1.7.054c a-kāle 'ti-prasaṅgāc ca na ca nidrā niṣevitā || 54 ||
Ah.1.7.055a sukhāyuṣī parākuryāt kāla-rātrir ivāparā |
Ah.1.7.055c rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā || 55 ||
Ah.1.7.056a a-rūkṣam an-abhiṣyandi tv āsīna-pracalāyitam |
Ah.1.7.056c grīṣme vāyu-cayādāna-raukṣya-rātry-alpa-bhāvataḥ || 56 || 150
Ah.1.7.057a divā-svapno hito 'nyasmin kapha-pitta-karo hi saḥ |
Ah.1.7.057c muktvā tu bhāṣya-yānādhva-madya-strī-bhāra-karmabhiḥ || 57 ||
  1. Ah.1.7.049v/ 7-49cv sātmyā-sātmyaṃ vikārāya
  2. Ah.1.7.050v/ 7-50cv nāpnuvanti punar-bhāvam
  3. Ah.1.7.052v/ 7-52bv -caryair yuktyā niṣevitaiḥ
  4. Ah.1.7.053v/ 7-53bv tatra tatra ca lakṣyate
  5. Ah.1.7.056v/ 7-56cv grīṣme vāta-cayādāna-