54
Ah.1.7.058a krodha-śoka-bhayaiḥ klāntān śvāsa-hidhmātisāriṇaḥ |
Ah.1.7.058c vṛddha-bālā-bala-kṣīṇa-kṣata-tṛṭ-śūla-pīḍitān || 58 || 151
Ah.1.7.059a a-jīrṇy-abhihatonmattān divā-svapnocitān api |
Ah.1.7.059c dhātu-sāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati || 59 || 152
Ah.1.7.060a bahu-medaḥ-kaphāḥ svapyuḥ sneha-nityāś ca nāhani |
Ah.1.7.060c viṣārtaḥ kaṇṭha-rogī ca naiva jātu niśāsv api || 60 ||
Ah.1.7.061a a-kāla-śayanān moha-jvara-staimitya-pīnasāḥ |
Ah.1.7.061c śiro-ruk-śopha-hṛl-lāsa-sroto-rodhāgni-manda-tāḥ || 61 ||
Ah.1.7.062a tatropavāsa-vamana-sveda-nāvanam auṣadham |
Ah.1.7.062c yojayed ati-nidrāyāṃ tīkṣṇaṃ pracchardanāñjanam || 62 ||
Ah.1.7.063a nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śoka-bhī-krudhaḥ |
Ah.1.7.063c ebhir eva ca nidrāyā nāśaḥ śleṣmāti-saṅkṣayāt || 63 ||
Ah.1.7.064a nidrā-nāśād aṅga-marda-śiro-gaurava-jṛmbhikāḥ |
Ah.1.7.064c jāḍya-glāni-bhramā-pakti-tandrā rogāś ca vāta-jāḥ || 64 || 153
Ah.1.7.064and1a kapho 'lpo vāyunoddhūto dhamanīḥ sannirudhya tu |
Ah.1.7.064and1c kuryāt sañjñāpahāṃ tandrāṃ dāruṇāṃ moha-kāriṇīm || 64+1 ||
Ah.1.7.064and2a unmīlita-vinirbhugne parivartita-tārake |
Ah.1.7.064and2c bhavatas tatra nayane srute lulita-pakṣmaṇī || 64+2 ||
Ah.1.7.064and3ab ardha-tri-rātrāt sā sādhyā na sā sādhyā tataḥ param || 64+3ab ||
  1. Ah.1.7.058v/ 7-58dv -kṣut-tṛṭ-śūla-nipīḍitān
  2. Ah.1.7.059v/ 7-59av a-jīrṇābhihatonmattān
  3. Ah.1.7.064v/ 7-64cv jāḍyaṃ glāni-bhramā-pakti-