57
Ah.1.8.008a sūcībhir iva gātrāṇi vidhyatīti viṣūcikā |
Ah.1.8.008c tatra śūla-bhramānāha-kampa-stambhādayo 'nilāt || 8 ||
Ah.1.8.009a pittāj jvarātisārāntar-dāha-tṛṭ-pralayādayaḥ |
Ah.1.8.009c kaphāc chardy-aṅga-guru-tā-vāk-saṅga-ṣṭhīvanādayaḥ || 9 ||
Ah.1.8.010a viśeṣād dur-balasyālpa-vahner vega-vidhāriṇaḥ |
Ah.1.8.010c pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā || 10 ||
Ah.1.8.011a alasaṃ kṣobhitaṃ doṣaiḥ śalya-tvenaiva saṃsthitam |
Ah.1.8.011c śūlādīn kurute tīvrāṃś chardy-atīsāra-varjitān || 11 || 161
Ah.1.8.012a so 'laso 'ty-artha-duṣṭās tu doṣā duṣṭāma-baddha-khāḥ |
Ah.1.8.012c yāntas tiryak tanuṃ sarvāṃ daṇḍa-vat stambhayanti cet || 12 ||
Ah.1.8.013a daṇḍakālasakaṃ nāma taṃ tyajed āśu-kāriṇam |
Ah.1.8.013c viruddhādhyaśanā-jīrṇa-śīlino viṣa-lakṣaṇam || 13 ||
Ah.1.8.014a āma-doṣaṃ mahā-ghoraṃ varjayed viṣa-sañjñakam |
Ah.1.8.014c viṣa-rūpāśu-kāri-tvād viruddhopakrama-tvataḥ || 14 ||
Ah.1.8.015a athāmam alasī-bhūtaṃ sādhyaṃ tvaritam ullikhet |
Ah.1.8.015c pītvā sogrā-paṭu-phalaṃ vāry uṣṇaṃ yojayet tataḥ || 15 ||
Ah.1.8.016a svedanaṃ phala-vartiṃ ca mala-vātānulomanīm |
Ah.1.8.016c nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet || 16 || 162
Ah.1.8.016.1and1a madanaṃ pippalī kuṣṭhaṃ vacā gaurāś ca sarṣapāḥ |
Ah.1.8.016.1and1c guḍa-kṣāra-samāyuktā phala-vartiḥ praśasyate || 16-1+1 ||
  1. Ah.1.8.011v/ 8-11bv śalya-tveneva saṃsthitam
  2. Ah.1.8.016v/ 8-16bv mala-doṣānulomanīm