60
Ah.1.8.037a tarpayitvā pitṝn devān atithīn bālakān gurūn |
Ah.1.8.037c pratyavekṣya tiraśco 'pi pratipanna-parigrahān || 37 ||
Ah.1.8.038a samīkṣya samyag ātmānam a-nindann a-bruvan dravam |
Ah.1.8.038c iṣṭam iṣṭaiḥ sahāśnīyāc chuci-bhakta-janāhṛtam || 38 ||
Ah.1.8.039a bhojanaṃ tṛṇa-keśādi-juṣṭam uṣṇī-kṛtaṃ punaḥ |
Ah.1.8.039c śākāvarānna-bhūyiṣṭham aty-uṣṇa-lavaṇaṃ tyajet || 39 ||
Ah.1.8.040a kilāṭa-dadhi-kūcīkā-kṣāra-śuktāma-mūlakam |
Ah.1.8.040c kṛśa-śuṣka-varāhāvi-go-matsya-mahiṣāmiṣam || 40 || 172
Ah.1.8.041a māṣa-niṣpāva-śālūka-bisa-piṣṭa-virūḍhakam |
Ah.1.8.041c śuṣka-śākāni yavakān phāṇitaṃ ca na śīlayet || 41 || 173
Ah.1.8.042a śīlayec chāli-godhūma-yava-ṣaṣṭika-jāṅgalam |
Ah.1.8.042c suniṣaṇṇaka-jīvantī-bāla-mūlaka-vāstukam || 42 ||
Ah.1.8.043a pathyāmalaka-mṛdvīkā-paṭolī-mudga-śarkarāḥ |
Ah.1.8.043c ghṛta-divyodaka-kṣīra-kṣaudra-dāḍima-saindhavam || 43 ||
Ah.1.8.044a tri-phalāṃ madhu-sarpirbhyāṃ niśi netra-balāya ca |
Ah.1.8.044c svāsthyānuvṛtti-kṛd yac ca rogoccheda-karaṃ ca yat || 44 ||
Ah.1.8.045a bisekṣu-moca-cocāmra-modakotkārikādikam |
Ah.1.8.045c adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ || 45 ||
Ah.1.8.046a viparītam ataś cānte madhye 'mla-lavaṇotkaṭam |
Ah.1.8.046c annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet || 46 ||
  1. Ah.1.8.040v/ 8-40bv -kṣāra-śuktāmla-mūlakam
  2. Ah.1.8.041v/ 8-41bv -tila-piṣṭa-virūḍhakam