62
Ah.1.9.002a ambu-yony-agni-pavana-nabhasām samavāyataḥ |
Ah.1.9.002c tan-nirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā || 2 || 178
Ah.1.9.003a tasmān naika-rasaṃ dravyaṃ bhūta-saṅghāta-sambhavāt |
Ah.1.9.003c naika-doṣās tato rogās tatra vyakto rasaḥ smṛtaḥ || 3 || 179
Ah.1.9.004a a-vyakto 'nu-rasaḥ kiñ-cid ante vyakto 'pi ceṣyate |
Ah.1.9.004c gurv-ādayo guṇā dravye pṛthivy-ādau rasāśraye || 4 ||
Ah.1.9.005a raseṣu vyapadiśyante sāhacaryopacārataḥ |
Ah.1.9.005c tatra dravyaṃ guru-sthūla-sthira-gandha-guṇolbaṇam || 5 ||
Ah.1.9.006a pārthivaṃ gaurava-sthairya-saṅghātopacayāvaham |
Ah.1.9.006c drava-śīta-guru-snigdha-manda-sāndra-rasolbaṇam || 6 || 180
Ah.1.9.007a āpyaṃ snehana-viṣyanda-kleda-prahlāda-bandha-kṛt |
Ah.1.9.007c rūkṣa-tīkṣṇoṣṇa-viśada-sūkṣma-rūpa-guṇolbaṇam || 7 ||
Ah.1.9.008a āgneyaṃ dāha-bhā-varṇa-prakāśa-pavanātmakam |
Ah.1.9.008c vāyavyaṃ rūkṣa-viśada-laghu-sparśa-guṇolbaṇam || 8 ||
Ah.1.9.009a raukṣya-lāghava-vaiśadya-vicāra-glāni-kārakam |
Ah.1.9.009c nābhasaṃ sūkṣma-viśada-laghu-śabda-guṇolbaṇam || 9 || 181
Ah.1.9.010a sauṣirya-lāghava-karaṃ jagaty evam an-auṣadham |
Ah.1.9.010c na kiñ-cid vidyate dravyaṃ vaśān nānārtha-yogayoḥ || 10 ||
Ah.1.9.011a dravyam ūrdhva-gamaṃ tatra prāyo 'gni-pavanotkaṭam |
Ah.1.9.011c adho-gāmi ca bhūyiṣṭhaṃ bhūmi-toya-guṇādhikam || 11 ||
  1. Ah.1.9.002v/ 9-2dv vyapadeśaś ca bhūyasā
  2. Ah.1.9.003v/ 9-3av tan naika-bhūta-jaṃ dravyaṃ
  3. Ah.1.9.006v/ 9-6dv -manda-sāndra-guṇolbaṇam
  4. Ah.1.9.009v/ 9-9bv -vicāra-glapanātmakam