70
Ah.1.11.004a prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇa-pūraṇe |
Ah.1.11.004c garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam || 4 ||
Ah.1.11.005a avaṣṭambhaḥ purīṣasya mūtrasya kleda-vāhanam |
Ah.1.11.005c svedasya kleda-vidhṛtir vṛddhas tu kurute 'nilaḥ || 5 || 207
Ah.1.11.006a kārśya-kārṣṇyoṣṇa-kāma-tva-kampānāha-śakṛd-grahān |
Ah.1.11.006c bala-nidrendriya-bhraṃśa-pralāpa-bhrama-dīna-tāḥ || 6 || 208
Ah.1.11.007a pīta-viṇ-mūtra-netra-tvak-kṣut-tṛḍ-dāhālpa-nidra-tāḥ |
Ah.1.11.007c pittaṃ śleṣmāgni-sadana-prasekālasya-gauravam || 7 ||
Ah.1.11.008a śvaitya-śaitya-ślathāṅga-tvaṃ śvāsa-kāsāti-nidra-tāḥ |
Ah.1.11.008c raso 'pi śleṣma-vad raktaṃ visarpa-plīha-vidradhīn || 8 ||
Ah.1.11.009a kuṣṭha-vātāsra-pittāsra-gulmopa-kuśa-kāmalāḥ |
Ah.1.11.009c vyaṅgāgni-nāśa-sammoha-rakta-tvaṅ-netra-mūtra-tāḥ || 9 || 209
Ah.1.11.010a māṃsaṃ gaṇḍārbuda-granthi-gaṇḍorūdara-vṛddhi-tāḥ |
Ah.1.11.010c kaṇṭhādiṣv adhi-māṃsaṃ ca tad-van medas tathā śramam || 10 || 210
Ah.1.11.011a alpe 'pi ceṣṭite śvāsaṃ sphik-stanodara-lambanam |
Ah.1.11.011c asthy adhy-asthy adhi-dantāṃś ca majjā netrāṅga-gauravam || 11 ||
Ah.1.11.012a parvasu sthūla-mūlāni kuryāt kṛcchrāṇy arūṃṣi ca |
Ah.1.11.012c ati-strī-kāma-tāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api || 12 ||
Ah.1.11.013a kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt |
Ah.1.11.013c mūtraṃ tu vasti-nistodaṃ kṛte 'py a-kṛta-sañjña-tām || 13 || 211
  1. Ah.1.11.005v/ 11-5cv svedasya keśa-vidhṛtir 11-5dv vṛddhaś ca kurute 'nilaḥ
  2. Ah.1.11.006v/ 11-6av kārśya-kārṣṇyoṣṇa-kāmi-tva-
  3. Ah.1.11.009v/ 11-9cv vyaṅgāgni-sāda-sammoha
  4. Ah.1.11.010v/ 11-10bv -gaṇḍorūdara-vṛddha-tāḥ
  5. Ah.1.11.013v/ 11-13cv mūtraṃ tu vaster nistodaṃ