71
Ah.1.11.014a svedo 'ti-sveda-daurgandhya-kaṇḍūr evaṃ ca lakṣayet |
Ah.1.11.014c dūṣikādīn api malān bāhulya-guru-tādibhiḥ || 14 ||
Ah.1.11.015a liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam |
Ah.1.11.015c sañjñā-mohas tathā śleṣma-vṛddhy-uktāmaya-sambhavaḥ || 15 ||
Ah.1.11.016a pitte mando 'nalaḥ śītaṃ prabhā-hāniḥ kaphe bhramaḥ |
Ah.1.11.016c śleṣmāśayānāṃ śūnya-tvaṃ hṛd-dravaḥ ślatha-sandhi-tā || 16 || 212
Ah.1.11.017a rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdā-sahiṣṇu-tā |
Ah.1.11.017c rakte 'mla-śiśira-prīti-sirā-śaithilya-rūkṣa-tāḥ || 17 ||
Ah.1.11.018a māṃse 'kṣa-glāni-gaṇḍa-sphik-śuṣka-tā-sandhi-vedanāḥ |
Ah.1.11.018c medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅga-tā || 18 ||
Ah.1.11.019a asthny asthi-todaḥ śadanaṃ danta-keśa-nakhādiṣu |
Ah.1.11.019c asthnāṃ majjani sauṣiryaṃ bhramas timira-darśanam || 19 || 213
Ah.1.11.020a śukre cirāt prasicyeta śukraṃ śoṇitam eva vā |
Ah.1.11.020c todo 'ty-arthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca || 20 ||
Ah.1.11.021a purīṣe vāyur antrāṇi sa-śabdo veṣṭayann iva |
Ah.1.11.021c kukṣau bhramati yāty ūrdhvaṃ hṛt-pārśve pīḍayan bhṛśam || 21 || 214
Ah.1.11.022a mūtre 'lpaṃ mūtrayet kṛcchrād vi-varṇaṃ sāsram eva vā |
Ah.1.11.022c svede roma-cyutiḥ stabdha-roma-tā sphuṭanaṃ tvacaḥ || 22 ||
Ah.1.11.023a malānām ati-sūkṣmāṇāṃ dur-lakṣyaṃ lakṣayet kṣayam |
Ah.1.11.023c sva-malāyana-saṃśoṣa-toda-śūnya-tva-lāghavaiḥ || 23 ||
  1. Ah.1.11.016v/ 11-16dv hṛd-gadaḥ ślatha-sandhi-tā
  2. Ah.1.11.019v/ 11-19av asthny asthi-todaḥ sadanaṃ
  3. Ah.1.11.021v/ 11-21cv kukṣiṃ bhramati yāty ūrdhvaṃ