76
Ah.1.12.018a tarpakaḥ sandhi-saṃśleṣāc chleṣakaḥ sandhiṣu sthitaḥ |
Ah.1.12.018c iti prāyeṇa doṣāṇāṃ sthānāny a-vikṛtātmanām || 18 || 227
Ah.1.12.019a vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak |
Ah.1.12.019c uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti sañcayam || 19 ||
Ah.1.12.020a śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ |
Ah.1.12.020c śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate || 20 ||
Ah.1.12.021a uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ |
Ah.1.12.021c śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam || 21 ||
Ah.1.12.022a uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam |
Ah.1.12.022c cayo vṛddhiḥ sva-dhāmny eva pradveṣo vṛddhi-hetuṣu || 22 ||
Ah.1.12.023a viparīta-guṇecchā ca kopas tūn-mārga-gami-tā |
Ah.1.12.023c liṅgānāṃ darśanaṃ sveṣām a-svāsthyaṃ roga-sambhavaḥ || 23 ||
Ah.1.12.024a sva-sthāna-sthasya sama-tā vikārā-sambhavaḥ śamaḥ |
Ah.1.12.024c caya-prakopa-praśamā vāyor grīṣmādiṣu triṣu || 24 ||
Ah.1.12.025a varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu |
Ah.1.12.025c cīyate laghu-rūkṣābhir oṣadhibhiḥ samīraṇaḥ || 25 || 228
Ah.1.12.026a tad-vidhas tad-vidhe dehe kālasyauṣṇyān na kupyati |
Ah.1.12.026c adbhir amla-vipākābhir oṣadhibhiś ca tādṛśam || 26 ||
Ah.1.12.027a pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ |
Ah.1.12.027c cīyate snigdha-śītābhir udakauṣadhibhiḥ kaphaḥ || 27 ||
  1. Ah.1.12.018v/ 12-18bv chleṣakaḥ sandhi-saṃsthitaḥ
  2. Ah.1.12.025v/ 12-25av varṣādiṣu ca pittasya