77
Ah.1.12.028a tulye 'pi kāle dehe ca skanna-tvān na prakupyati |
Ah.1.12.028c iti kāla-sva-bhāvo 'yam āhārādi-vaśāt punaḥ || 28 || 229
Ah.1.12.029a cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu |
Ah.1.12.029c vyāpnoti sahasā deham ā-pāda-tala-mastakam || 29 ||
Ah.1.12.030a nivartate tu kupito malo 'lpālpaṃ jalaugha-vat |
Ah.1.12.030c nānā-rūpair a-saṅkhyeyair vikāraiḥ kupitā malāḥ || 30 ||
Ah.1.12.031a tāpayanti tanuṃ tasmāt tad-dhetv-ākṛti-sādhanam |
Ah.1.12.031c śakyaṃ naikaika-śo vaktum ataḥ sāmānyam ucyate || 31 ||
Ah.1.12.032a doṣā eva hi sarveṣāṃ rogāṇām eka-kāraṇam |
Ah.1.12.032c yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ || 32 ||
Ah.1.12.033a chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ |
Ah.1.12.033c vikāra-jātaṃ vividhaṃ trīn guṇān nātivartate || 33 ||
Ah.1.12.034a tathā sva-dhātu-vaiṣamya-nimittam api sarva-dā |
Ah.1.12.034c vikāra-jātaṃ trīn doṣān teṣāṃ kope tu kāraṇam || 34 ||
Ah.1.12.035a arthair a-sātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣ-kṛtam |
Ah.1.12.035c hīnāti-mithyā-yogena bhidyate tat punas tri-dhā || 35 ||
Ah.1.12.036a hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā |
Ah.1.12.036c ati-yogo 'ti-saṃsargaḥ sūkṣma-bhāsura-bhairavam || 36 ||
Ah.1.12.037a aty-āsannāti-dūra-sthaṃ vi-priyaṃ vikṛtādi ca |
Ah.1.12.037c yad akṣṇā vīkṣyate rūpaṃ mithyā-yogaḥ sa dāruṇaḥ || 37 || 230
  1. Ah.1.12.028v/ 12-28bv skanna-tvān na vikupyati
  2. Ah.1.12.037v/ 12-37dv mithyā-yogaḥ su-dāruṇaḥ