87
Ah.1.13.037a yuñjyād an-annam annādau madhye 'nte kavaḍāntare |
Ah.1.13.037c grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham || 37 ||
Ah.1.13.038a kaphodreke gade 'n-annaṃ balino roga-rogiṇoḥ |
Ah.1.13.038c annādau vi-guṇe 'pāne samāne madhya iṣyate || 38 ||
Ah.1.13.039a vyāne 'nte prātar-āśasya sāyam-āśasya tūttare |
Ah.1.13.039c grāsa-grāsāntayoḥ prāṇe praduṣṭe mātariśvani || 39 ||
Ah.1.13.040a muhur muhur viṣa-cchardi-hidhmā-tṛṭ-śvāsa-kāsiṣu |
Ah.1.13.040c yojyaṃ sa-bhojyaṃ bhaiṣajyaṃ bhojyaiś citrair a-rocake || 40 ||
Ah.1.13.041a kampākṣepaka-hidhmāsu sāmudgaṃ laghu-bhojinām |
Ah.1.13.041c ūrdhva-jatru-vikāreṣu svapna-kāle praśasyate || 41 ||

Chapter 14

Athadvividhopakramaṇīyādhyāyaḥ

K edn 103-107
Ah.1.14.001a upakramyasya hi dvi-tvād dvi-dhaivopakramo mataḥ |
Ah.1.14.001c ekaḥ santarpaṇas tatra dvitīyaś cāpatarpaṇaḥ || 1 ||
Ah.1.14.002a bṛṃhaṇo laṅghanaś ceti tat-paryāyāv udāhṛtau |
Ah.1.14.002c bṛṃhaṇaṃ yad bṛhat-tvāya laṅghanaṃ lāghavāya yat || 2 ||
Ah.1.14.003a dehasya bhavataḥ prāyo bhaumāpam itarac ca te |
Ah.1.14.003c snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat || 3 ||
Ah.1.14.004a bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate |
Ah.1.14.004c śodhanaṃ śamanaṃ ceti dvi-dhā tatrāpi laṅghanam || 4 ||
Ah.1.14.005a yad īrayed bahir doṣān pañca-dhā śodhanaṃ ca tat |
Ah.1.14.005c nirūho vamanaṃ kāya-śiro-reko 'sra-visrutiḥ || 5 ||