97
Ah.1.16.012a tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave |
Ah.1.16.012c ṛtau sādhāraṇe snehaḥ śasto 'hni vi-male ravau || 12 ||
Ah.1.16.013a tailaṃ tvarāyāṃ śīte 'pi gharme 'pi ca ghṛtaṃ niśi |
Ah.1.16.013c niśy eva pitte pavane saṃsarge pitta-vaty api || 13 ||
Ah.1.16.014a niśy anya-thā vāta-kaphād rogāḥ syuḥ pittato divā |
Ah.1.16.014c yuktyāvacārayet snehaṃ bhakṣyādy-annena vastibhiḥ || 14 ||
Ah.1.16.015a nasyābhyañjana-gaṇḍūṣa-mūrdha-karṇākṣi-tarpaṇaiḥ |
Ah.1.16.015c rasa-bhedaikaka-tvābhyāṃ catuḥ-ṣaṣṭir vicāraṇāḥ || 15 ||
Ah.1.16.016a snehasyānyābhibhūta-tvād alpa-tvāc ca kramāt smṛtāḥ |
Ah.1.16.016c yathokta-hetv-a-bhāvāc ca nāccha-peyo vicāraṇā || 16 || 295
Ah.1.16.017a snehasya kalpaḥ sa śreṣṭhaḥ sneha-karmāśu-sādhanāt |
Ah.1.16.017c dvābhyāṃ caturbhir aṣṭābhir yāmair jīryanti yāḥ kramāt || 17 ||
Ah.1.16.018a hrasva-madhyottamā mātrās tās tābhyaś ca hrasīyasīm |
Ah.1.16.018c kalpayed vīkṣya doṣādīn prāg eva tu hrasīyasīm || 18 ||
Ah.1.16.019a hyastane jīrṇa evānne sneho 'cchaḥ śuddhaye bahuḥ |
Ah.1.16.019c śamanaḥ kṣud-vato 'n-anno madhya-mātraś ca śasyate || 19 ||
Ah.1.16.020a bṛṃhaṇo rasa-madyādyaiḥ sa-bhakto 'lpo hitaḥ sa ca |
Ah.1.16.020c bāla-vṛddha-pipāsārta-sneha-dviṇ-madya-śīliṣu || 20 || 296
Ah.1.16.021a strī-sneha-nitya-mandāgni-sukhita-kleśa-bhīruṣu |
Ah.1.16.021c mṛdu-koṣṭhālpa-doṣeṣu kāle coṣṇe kṛśeṣu ca || 21 ||
  1. Ah.1.16.016v/ 16-16av snehasyānnābhibhūta-tvād 16-16dv nācchaḥ peyo vicāraṇā
  2. Ah.1.16.020v/ 16-20bv sa-bhakto 'lpo hitaś ca saḥ