108
Ah.1.18.039a kaṇḍū-vidāhaḥ piṭikāh pīnaso vāta-viḍ-grahaḥ |
Ah.1.18.039c a-yoga-lakṣaṇaṃ yogo vaiparītye yathoditāt || 39 || 335
Ah.1.18.040a viṭ-pitta-kapha-vāteṣu niḥsṛteṣu kramāt sravet |
Ah.1.18.040c niḥ-śleṣma-pittam udakaṃ śvetaṃ kṛṣṇaṃ sa-lohitam || 40 ||
Ah.1.18.041a māṃsa-dhāvana-tulyaṃ vā medaḥ-khaṇḍābham eva vā |
Ah.1.18.041c guda-niḥsaraṇaṃ tṛṣṇā bhramo netra-praveśanam || 41 || 336
Ah.1.18.042a bhavanty ati-viriktasya tathāti-vamanāmayāḥ |
Ah.1.18.042c samyag-viriktam enaṃ ca vamanoktena yojayet || 42 ||
Ah.1.18.043a dhūma-varjyena vidhinā tato vamita-vān iva |
Ah.1.18.043c krameṇānnāni bhuñjāno bhajet prakṛti-bhojanam || 43 ||
Ah.1.18.044a manda-vahnim a-saṃśuddham a-kṣāmaṃ doṣa-dur-balam |
Ah.1.18.044c a-dṛṣṭa-jīrṇa-liṅgaṃ ca laṅghayet pīta-bheṣajam || 44 ||
Ah.1.18.045a sneha-svedauṣadhotkleśa-saṅgair iti na bādhyate |
Ah.1.18.045c saṃśodhanāsra-visrāva-sneha-yojana-laṅghanaiḥ || 45 ||
Ah.1.18.046a yāty agnir manda-tāṃ tasmāt kramaṃ peyādim ācaret |
Ah.1.18.046c srutālpa-pitta-śleṣmāṇaṃ madya-paṃ vāta-paittikam || 46 ||
Ah.1.18.047a peyāṃ na pāyayet teṣāṃ tarpaṇādi-kramo hitaḥ |
Ah.1.18.047c a-pakvaṃ vamanaṃ dośān pacyamānaṃ virecanam || 47 || 337
Ah.1.18.048a nirhared vamanasyātaḥ pākaṃ na pratipālayet |
Ah.1.18.048c dur-balo bahu-doṣaś ca doṣa-pākena yaḥ svayam || 48 ||
  1. Ah.1.18.039v/ 18-39av kaṇḍū-vidāhaḥ piṭikā
  2. Ah.1.18.041v/ 18-41dv śramo netra-praveśanam
  3. Ah.1.18.047v/ 18-47bv tarpaṇādiḥ kramo hitaḥ 18-47bv tarpaṇādiḥ kramo mataḥ 18-47bv tarpaṇādi-kramo mataḥ