109
Ah.1.18.049a viricyate bhedanīyair bhojyais tam upapādayet |
Ah.1.18.049c dur-balaḥ śodhitaḥ pūrvam alpa-doṣaḥ kṛśo naraḥ || 49 || 338
Ah.1.18.050a a-parijñāta-koṣṭhaś ca piben mṛdv alpam auṣadham |
Ah.1.18.050c varaṃ tad a-sakṛt-pītam anya-thā saṃśayāvaham || 50 || 339
Ah.1.18.051a hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ |
Ah.1.18.051c dur-balasya mṛdu-dravyair alpān saṃśamayet tu tān || 51 ||
Ah.1.18.052a kleśayanti ciraṃ te hi hanyur vainam a-nirhṛtāḥ |
Ah.1.18.052c mandāgniṃ krūra-koṣṭhaṃ ca sa-kṣāra-lavaṇair ghṛtaiḥ || 52 || 340
Ah.1.18.053a sandhukṣitāgniṃ vijita-kapha-vātaṃ ca śodhayet |
Ah.1.18.053c rūkṣa-bahv-anila-krūra-koṣṭha-vyāyāma-śīlinām || 53 ||
Ah.1.18.054a dīptāgnīnāṃ ca bhaiṣajyam a-virecyaiva jīryati |
Ah.1.18.054c tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam || 54 || 341
Ah.1.18.055a śakṛn nirhṛtya vā kiñ-cit tīkṣṇābhiḥ phala-vartibhiḥ |
Ah.1.18.055c pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham || 55 ||
Ah.1.18.056a viṣābhighāta-piṭikā-kuṣṭha-śopha-visarpiṇaḥ |
Ah.1.18.056c kāmalā-pāṇḍu-mehārtān nāti-snigdhān viśodhayet || 56 || 342
Ah.1.18.057a sarvān sneha-virekaiś ca rūkṣais tu sneha-bhāvitān |
Ah.1.18.057c karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare || 57 || 343
Ah.1.18.058a sneha-svedau prayuñjīta sneham ante balāya ca |
Ah.1.18.058c malo hi dehād utkleśya hriyate vāsaso yathā || 58 ||
  1. Ah.1.18.049v/ 18-49bv bhojyais taṃ samupācaret
  2. Ah.1.18.050v/ 18-50av varaṃ tad a-sakṛt-pītaṃ 18-50bv nānya-thā saṃśayāvaham
  3. Ah.1.18.052v/ 18-52bv hanyuś cainam a-nirhṛtāḥ
  4. Ah.1.18.054v/ 18-54cv tebhyo vastiṃ puro dadyāt
  5. Ah.1.18.056v/ 18-56dv nāti-snigdhān virecayet
  6. Ah.1.18.057v/ 18-57bv rūkṣaiś ca sneha-bhāvitān