104
Ah.1.18.004a bāla-vṛddha-kṛśa-sthūla-hṛd-rogi-kṣata-dur-balāḥ |
Ah.1.18.004c prasakta-vamathu-plīha-timira-kṛmi-koṣṭhinaḥ || 4 ||
Ah.1.18.005a ūrdhva-pravṛtta-vāyv-asra-datta-vasti-hata-svarāḥ |
Ah.1.18.005c mūtrāghāty udarī gulmī dur-vamo 'ty-agnir arśasaḥ || 5 || 317
Ah.1.18.006a udāvarta-bhramāṣṭhīlā-pārśva-rug-vāta-rogiṇaḥ |
Ah.1.18.006c ṛte viṣa-garā-jīrṇa-viruddhābhyavahārataḥ || 6 || 318
Ah.1.18.007a prasakta-vamathoḥ pūrve prāyeṇāma-jvaro 'pi ca |
Ah.1.18.007c dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv a-jīrṇinaḥ || 7 ||
Ah.1.18.008a vireka-sādhyā gulmārśo-visphoṭa-vyaṅga-kāmalāḥ |
Ah.1.18.008c jīrṇa-jvarodara-gara-cchardi-plīha-halīmakāḥ || 8 || 319
Ah.1.18.009a vidradhis timiraṃ kācaḥ syandaḥ pakvāśaya-vyathā |
Ah.1.18.009c yoni-śukrāśrayā rogāḥ koṣṭha-gāḥ kṛmayo vraṇāḥ || 9 || 320
Ah.1.18.010a vātāsram ūrdhva-gaṃ raktaṃ mūtrāghātaḥ śakṛd-grahaḥ |
Ah.1.18.010c vāmyaś ca kuṣṭha-mehādyā na tu recyā nava-jvarī || 10 || 321
Ah.1.18.011a alpāgny-adho-ga-pittāsra-kṣata-pāyv-atisāriṇaḥ |
Ah.1.18.011c sa-śalyāsthāpita-krūra-koṣṭhāti-snigdha-śoṣiṇaḥ || 11 || 322
Ah.1.18.012a atha sādhāraṇe kāle snigdha-svinnaṃ yathā-vidhi |
Ah.1.18.012c śvo-vamyam utkliṣṭa-kaphaṃ matsya-māṣa-tilādibhiḥ || 12 || 323
Ah.1.18.013a niśāṃ suptaṃ su-jīrṇānnaṃ pūrvāhṇe kṛta-maṅgalam |
Ah.1.18.013c nir-annam īṣat-snigdhaṃ vā peyayā pīta-sarpiṣam || 13 || 324
  1. Ah.1.18.005v/ 18-5av ūrdhva-pravṛtta-vātāsra-
  2. Ah.1.18.006v/ 18-6av udāvarta-śramāṣṭhīlā-
  3. Ah.1.18.008v/ 18-8cv jīrṇa-jvarodara-cchardi- 18-8dv -plīhānāha-halīmakāḥ 18-8dv -plīha-pāṇḍu-halīmakāḥ
  4. Ah.1.18.009v/ 18-9cv yoni-śukra-gatā rogāḥ 18-9cv yoni-śukrāśayā rogāḥ
  5. Ah.1.18.010v/ 18-10av vātāsṛg ūrdhva-gaṃ raktaṃ 18-10dv na tu recyo nava-jvarī
  6. Ah.1.18.011v/ 18-11cv sa-śalyābhihata-krūra-
  7. Ah.1.18.012v/ 18-12dv matsya-māṃsa-tilādibhiḥ 18-12dv māṃsa-māṣa-tilādibhiḥ
  8. Ah.1.18.013v/ 18-13av niśāṃ suptaṃ ca jīrṇānnaṃ