105
Ah.1.18.014a vṛddha-bālā-bala-klība-bhīrūn rogānurodhataḥ |
Ah.1.18.014c ā-kaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣu-rasaṃ rasam || 14 || 325
Ah.1.18.015a yathā-vikāra-vihitāṃ madhu-saindhava-saṃyutām |
Ah.1.18.015c koṣṭhaṃ vibhajya bhaiṣajya-mātrāṃ mantrābhimantritām || 15 ||
Ah.1.18.016a brahma-dakṣāśvi-rudrendra-bhū-candrārkānilānalāḥ |
Ah.1.18.016c ṛṣayaḥ sauṣadhi-grāmā bhūta-saṅghāś ca pāntu vaḥ || 16 ||
Ah.1.18.017a rasāyanam ivarṣīṇām a-marāṇām ivāmṛtam |
Ah.1.18.017c sudhevottama-nāgānāṃ bhaiṣajyam idam astu te || 17 || 326
Ah.1.18.017and1 namo bhaga-vate bhaiṣajya-gurave vaiḍūrya-prabha-rājāya || 17+1 ||
Ah.1.18.017and2 tathā-gatāyārhate samyak-sambuddhāya || 17+2 ||
Ah.1.18.017and3 tad yathā || 17+3 ||
Ah.1.18.017and4 bhaiṣajye bhaiṣajye mahā-bhaiṣajye samudgate svāhā || 17+4 || 327
Ah.1.18.018a prāṅ-mukhaṃ pāyayet pīto muhūrtam anupālayet |
Ah.1.18.018c tan-manā jāta-hṛl-lāsa-prasekaś chardayet tataḥ || 18 || 328
Ah.1.18.019a aṅgulībhyām an-āyasto nālena mṛdunātha-vā |
Ah.1.18.019c gala-tālv a-rujan vegān a-pravṛttān pravartayan || 19 || 329
  1. Ah.1.18.014v/ 18-14cv ā-kaṇṭhaṃ pāyayen madyaṃ
  2. Ah.1.18.017v/ 18-17av rasāyanam ivarṣīṇāṃ 18-17bv devānām amṛtaṃ yathā
  3. Ah.1.18.017+4v/ 18-17+4v bhaiṣajye bhaiṣajye mahā-bhaiṣajye bhaiṣajya-samudgate svāhā 18-17+4v bhaiṣajye mahā-bhaiṣajye samudgate svāhā
  4. Ah.1.18.018v/ 18-18av prāṅ-mukhaṃ pāyayet pītaṃ 18-18av prāṅ-mukhaṃ pāyayet pīte 18-18dv -prasekaṃ chardayet tataḥ
  5. Ah.1.18.019v/ 18-19dv nā-pravṛttān pravartayan 18-19dv nā-pravṛttān pravartayet 18-19dv a-pravṛttān pravartayet