106
Ah.1.18.020a pravartayan pravṛttāṃś ca jānu-tulyāsane sthitaḥ |
Ah.1.18.020c ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet || 20 ||
Ah.1.18.021a prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ |
Ah.1.18.021c kaphe tīkṣṇoṣṇa-kaṭukaiḥ pitte svādu-himair iti || 21 ||
Ah.1.18.022a vamet snigdhāmla-lavaṇaiḥ saṃsṛṣṭe marutā kaphe |
Ah.1.18.022c pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet || 22 ||
Ah.1.18.023a hīna-vegaḥ kaṇā-dhātrī-siddhārtha-lavaṇodakaiḥ |
Ah.1.18.023c vamet punaḥ punas tatra vegānām a-pravartanam || 23 ||
Ah.1.18.024a pravṛttiḥ sa-vibandhā vā kevalasyauṣadhasya vā |
Ah.1.18.024c a-yogas tena niṣṭhīva-kaṇḍū-koṭha-jvarādayaḥ || 24 ||
Ah.1.18.025a nir-vibandhaṃ pravartante kapha-pittānilāḥ kramāt |
Ah.1.18.025c samyag-yoge 'ti-yoge tu phena-candraka-rakta-vat || 25 || 330
Ah.1.18.025.1and-1-a manaḥ-prasādaḥ svāsthyaṃ cāvasthānaṃ ca svayaṃ bhavet |
Ah.1.18.025.1and-1-c vaiparītyam a-yogānāṃ na cāti-mahatī vyathā || 25-1+(1) || 331
Ah.1.18.026a vamitaṃ kṣāma-tā dāhaḥ kaṇṭha-śoṣas tamo bhramaḥ |
Ah.1.18.026c ghorā vāyv-āmayā mṛtyur jīva-śoṇita-nirgamāt || 26 ||
Ah.1.18.027a samyag-yogena vamitaṃ kṣaṇam āśvāsya pāyayet |
Ah.1.18.027c dhūma-trayasyānya-tamaṃ snehācāram athādiśet || 27 ||
Ah.1.18.028a tataḥ sāyaṃ prabhāte vā kṣud-vān snātaḥ sukhāmbunā |
Ah.1.18.028c bhuñjāno rakta-śāly-annaṃ bhajet peyādikaṃ kramam || 28 || 332
  1. Ah.1.18.025v/ 18-25dv phena-candrika-rakta-vat
  2. Ah.1.18.018-25-1+(1)v/ 18-25-1+(1)av manaḥ-prasādaḥ svāsthyaṃ ca 18-25-1+(1)bv avasthānaṃ svayaṃ bhavet
  3. Ah.1.18.028v/ 18-28cv purāṇa-rakta-śālīnām 18-28cv bhuñjāno 'nnam apekṣeta 18-28dv a-sneha-lavaṇoṣaṇam 18-28dv peyādikam imaṃ kramam 18-28dv peyādikam imaṃ kramāt 18-28dv peyādikam amuṃ kramam