107
Ah.1.18.029a peyāṃ vilepīm a-kṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam |
Ah.1.18.029c krameṇa seveta naro 'nna-kālān pradhāna-madhyāvara-śuddhi-śuddhaḥ || 29 ||
Ah.1.18.030a yathāṇur agnis tṛṇa-go-mayādyaiḥ sandhukṣyamāṇo bhavati krameṇa |
Ah.1.18.030c mahān sthiraḥ sarva-pacas tathaiva śuddhasya peyādibhir antarāgniḥ || 30 || 333
Ah.1.18.031a jaghanya-madhya-pravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau |
Ah.1.18.031c daśaiva te dvi-tri-guṇā vireke prasthas tathā syād dvi-catur-guṇaś ca || 31 ||
Ah.1.18.032a pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ |
Ah.1.18.032c dvi-trān sa-viṭkān apanīya vegān meyaṃ vireke vamane tu pītam || 32 ||
Ah.1.18.033a athainaṃ vāmitaṃ bhūyaḥ sneha-svedopapāditam |
Ah.1.18.033c śleṣma-kāle gate jñātvā koṣṭhaṃ samyag virecayet || 33 ||
Ah.1.18.034a bahu-pitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate |
Ah.1.18.034c prabhūta-mārutaḥ krūraḥ kṛcchrāc chyāmādikair api || 34 ||
Ah.1.18.035a kaṣāya-madhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe |
Ah.1.18.035c snigdhoṣṇa-lavaṇair vāyāv a-pravṛttau tu pāyayet || 35 ||
Ah.1.18.036a uṣṇāmbu svedayed asya pāṇi-tāpena codaram |
Ah.1.18.036c utthāne 'lpe dine tasmin bhuktvānye-dyuḥ punaḥ pibet || 36 ||
Ah.1.18.037a a-dṛḍha-sneha-koṣṭhas tu pibed ūrdhvaṃ daśāhataḥ |
Ah.1.18.037c bhūyo 'py upaskṛta-tanuḥ sneha-svedair virecanam || 37 ||
Ah.1.18.038a yaugikaṃ samyag ālocya smaran pūrvam atikramam |
Ah.1.18.038c hṛt-kukṣy-a-śuddhir a-rucir utkleśaḥ śleṣma-pittayoḥ || 38 || 334
  1. Ah.1.18.030v/ 18-30dv śuddhasya peyādibhir antar-agniḥ
  2. Ah.1.18.038v/ 18-38bv smaran pūrvam anukramam