111
Ah.1.19.008a nir-anna-plīha-viḍ-bhedi-guru-koṣṭha-kaphodarāḥ |
Ah.1.19.008c abhiṣyandi-bhṛśa-sthūla-kṛmi-koṣṭhāḍhya-mārutāḥ || 8 || 348
Ah.1.19.009a pīte viṣe gare 'pacyāṃ ślīpadī gala-gaṇḍa-vān |
Ah.1.19.009c tayos tu netraṃ hemādi-dhātu-dārv-asthi-veṇu-jam || 9 ||
Ah.1.19.010a go-pucchākāram a-cchidraṃ ślakṣṇarju guṭikā-mukham |
Ah.1.19.010c ūne 'bde pañca pūrṇe 'sminn ā-saptabhyo 'ṅgulāni ṣaṭ || 10 ||
Ah.1.19.011a saptame sapta tāny aṣṭau dvā-daśe ṣo-ḍaśe nava |
Ah.1.19.011c dvā-daśaiva paraṃ viṃśād vīkṣya varṣāntareṣu ca || 11 ||
Ah.1.19.012a vayo-bala-śarīrāṇi pramāṇam abhivardhayet |
Ah.1.19.012c svāṅguṣṭhena samaṃ mūle sthaulyenāgre kaniṣṭhayā || 12 ||
Ah.1.19.013a pūrṇe 'bde 'ṅgulam ādāya tad-ardhārdha-pravardhitam |
Ah.1.19.013c try-aṅgulaṃ paramaṃ chidraṃ mūle 'gre vahate tu yat || 13 ||
Ah.1.19.014a mudgaṃ māṣaṃ kalāyaṃ ca klinnaṃ karkandhukaṃ kramāt |
Ah.1.19.014c mūla-cchidra-pramāṇena prānte ghaṭita-karṇikam || 14 ||
Ah.1.19.015a vartyāgre pihitaṃ mūle yathā-svaṃ dvy-aṅgulāntaram |
Ah.1.19.015c karṇikā-dvitayaṃ netre kuryāt tatra ca yojayet || 15 || 349
Ah.1.19.016a ajāvi-mahiṣādīnāṃ vastiṃ su-mṛditaṃ dṛḍham |
Ah.1.19.016c kaṣāya-raktaṃ niś-chidra-granthi-gandha-siraṃ tanum || 16 || 350
Ah.1.19.017a grathitaṃ sādhu sūtreṇa sukha-saṃsthāpya-bheṣajam |
Ah.1.19.017c vasty-a-bhāve 'ṅka-pādaṃ vā nyased vāso 'tha-vā ghanam || 17 || 351
  1. Ah.1.19.008v/ 19-8bv -guru-koṣṭhaḥ kaphodarī 19-8cv abhiṣyandi-kṛśa-sthūla-
  2. Ah.1.19.015v/ 19-15bv yathā-svaṃ dvy-aṅgulāntare 19-15dv kuryāt tatra prayojayet 19-15dv kuryāt tatra tu yojayet
  3. Ah.1.19.016v/ 19-16av go-'jāvi-mahiṣādīnāṃ
  4. Ah.1.19.017v/ 19-17av granthitaṃ sādhu sūtreṇa