112
Ah.1.19.018a nirūha-mātrā prathame prakuñco vatsare param |
Ah.1.19.018c prakuñca-vṛddhiḥ praty-abdaṃ yāvat ṣaṭ prasṛtās tataḥ || 18 || 352
Ah.1.19.019a prasṛtaṃ vardhayed ūrdhvaṃ dvā-daśāṣṭā-daśasya tu |
Ah.1.19.019c ā-saptater idaṃ mānaṃ daśaiva prasṛtāḥ param || 19 || 353
Ah.1.19.020a yathā-yathaṃ nirūhasya pādo mātrānuvāsane |
Ah.1.19.020c āsthāpyaṃ snehitaṃ svinnaṃ śuddhaṃ labdha-balaṃ punaḥ || 20 ||
Ah.1.19.021a anvāsanārhaṃ vijñāya pūrvam evānuvāsayet |
Ah.1.19.021c śīte vasante ca divā rātrau ke-cit tato 'nya-dā || 21 || 354
Ah.1.19.022a abhyakta-snātam ucitāt pāda-hīnaṃ hitaṃ laghu |
Ah.1.19.022c a-snigdha-rūkṣam aśitaṃ sānu-pānaṃ dravādi ca || 22 || 355
Ah.1.19.023a kṛta-caṅkramaṇaṃ mukta-viṇ-mūtraṃ śayane sukhe |
Ah.1.19.023c nāty-ucchrite na coc-chīrṣe saṃviṣṭaṃ vāma-pārśvataḥ || 23 ||
Ah.1.19.024a saṅkocya dakṣiṇaṃ sakthi prasārya ca tato 'param |
Ah.1.19.024c athāsya netraṃ praṇayet snigdhe snigdha-mukhaṃ gude || 24 || 356
Ah.1.19.025a ucchvāsya vaster vadane baddhe hastam a-kampayan |
Ah.1.19.025c pṛṣṭha-vaṃśaṃ prati tato nāti-druta-vilambitam || 25 ||
Ah.1.19.026a nāti-vegaṃ na vā mandaṃ sakṛd eva prapīḍayet |
Ah.1.19.026c sāvaśeṣaṃ ca kurvīta vāyuḥ śeṣe hi tiṣṭhati || 26 || 357
Ah.1.19.027a datte tūttāna-dehasya pāṇinā tāḍayet sphijau |
Ah.1.19.027c tat-pārṣṇibhyāṃ tathā śayyāṃ pādataś ca trir utkṣipet || 27 ||
  1. Ah.1.19.018v/ 19-18bv prakuñco vatsarāt param
  2. Ah.1.19.019v/ 19-19bv dvā-daśāṣṭā-daśasya ca
  3. Ah.1.19.021v/ 19-21dv rātrau ke-cit tato 'nya-thā
  4. Ah.1.19.022v/ 19-22dv sānu-pānaṃ dravādi vā
  5. Ah.1.19.024v/ 19-24dv snigdhaṃ snigdha-mukhe gude
  6. Ah.1.19.026v/ 19-26cv sāvaśeṣaṃ prakurvīta