113
Ah.1.19.028a tataḥ prasāritāṅgasya sopadhānasya pārṣṇike |
Ah.1.19.028c āhanyān muṣṭināṅgaṃ ca snehenābhyajya mardayet || 28 ||
Ah.1.19.029a vedanārtam iti sneho na hi śīghraṃ nivartate |
Ah.1.19.029c yojyaḥ śīghraṃ nivṛtte 'nyaḥ sneho '-tiṣṭhann a-kārya-kṛt || 29 ||
Ah.1.19.030a dīptāgniṃ tv āgata-snehaṃ sāyāhne bhojayel laghu |
Ah.1.19.030c nivṛtti-kālaḥ paramas trayo yāmas tataḥ param || 30 ||
Ah.1.19.031a aho-rātram upekṣeta parataḥ phala-vartibhiḥ |
Ah.1.19.031c tīkṣṇair vā vastibhiḥ kuryād yatnaṃ sneha-nivṛttaye || 31 ||
Ah.1.19.032a ati-raukṣyād an-āgacchan na cej jāḍyādi-doṣa-kṛt |
Ah.1.19.032c upekṣetaiva hi tato 'dhyuṣitaś ca niśāṃ pibet || 32 ||
Ah.1.19.033a prātar nāgara-dhānyāmbhaḥ koṣṇaṃ kevalam eva vā |
Ah.1.19.033c anvāsayet tṛtīye 'hni pañcame vā punaś ca tam || 33 ||
Ah.1.19.034a yathā vā sneha-paktiḥ syād ato 'ty-ulbaṇa-mārutān |
Ah.1.19.034c vyāyāma-nityān dīptāgnīn rūkṣāṃś ca prati-vāsaram || 34 ||
Ah.1.19.034and1a ādhmāna-saṅkoca-purīṣa-bandha-kṣīṇendriya-tvā-ruci-bhaṅga-śūlāḥ |
Ah.1.19.034and1c pāṅgulya-śākhāśrita-vāta-bhagna-bandhāś ca sādhyā hy anuvāsanena || 34and1 || 358
Ah.1.19.035a iti snehais tri-caturaiḥ snigdhe sroto-viśuddhaye |
Ah.1.19.035c nirūhaṃ śodhanaṃ yuñjyād a-snigdhe snehanaṃ tanoḥ || 35 ||
Ah.1.19.036a pañcame 'tha tṛtīye vā divase sādhake śubhe |
Ah.1.19.036c madhyāhne kiñ-cid-āvṛtte prayukte bali-maṅgale || 36 ||
  1. Ah.1.19.034+1v/ 19-34+1dv -vātāś ca sādhyā hy anuvāsanena