122
Ah.1.20.028a niśāhar-bhukta-vāntāhaḥ-svapnādhva-śrama-retasām |
Ah.1.20.028c śiro-'bhyañjana-gaṇḍūṣa-prasrāvāñjana-varcasām || 28 ||
Ah.1.20.029a danta-kāṣṭhasya hāsasya yojyo 'nte 'sau dvi-bindukaḥ |
Ah.1.20.029c pañcasu srotasāṃ śuddhiḥ klama-nāśas triṣu kramāt || 29 ||
Ah.1.20.030a dṛg-balaṃ pañcasu tato danta-dārḍhyaṃ maruc-chamaḥ |
Ah.1.20.030c na nasyam ūna-saptābde nātītāśīti-vatsare || 30 ||
Ah.1.20.031a na conāṣṭā-daśe dhūmaḥ kavaḍo nona-pañcame |
Ah.1.20.031c na śuddhir ūna-daśame na cātikrānta-saptatau || 31 || 395
Ah.1.20.032a ā-janma-maraṇaṃ śastaḥ pratimarśas tu vasti-vat |
Ah.1.20.032c marśa-vac ca guṇān kuryāt sa hi nityopasevanāt || 32 ||
Ah.1.20.033a na cātra yantraṇā nāpi vyāpadbhyo marśa-vad bhayam |
Ah.1.20.033c tailam eva ca nasyārthe nityābhyāsena śasyate || 33 || 396
Ah.1.20.034a śirasaḥ śleṣma-dhāma-tvāt snehāḥ svasthasya netare |
Ah.1.20.034c āśu-kṛc-cira-kāri-tvaṃ guṇotkarṣāpakṛṣṭa-tā || 34 || 397
Ah.1.20.035a marśe ca pratimarśe ca viśeṣo na bhaved yadi |
Ah.1.20.035c ko marśaṃ sa-parīhāraṃ sāpadaṃ ca bhajet tataḥ || 35 || 398
Ah.1.20.036a accha-pāna-vicārākhyau kuṭī-vātātapa-sthitī |
Ah.1.20.036c anvāsa-mātrā-vastī ca tad-vad eva vinirdiśet || 36 || 399
Ah.1.20.036and1a paṭola-mudga-vārtāka-hrasvamūlaka-jāṅgalaiḥ |
Ah.1.20.036and1c rasaiḥ śāli-yavān adyān nasya-karmaṇi ṣaḍ-vidhe || 36+1 ||
  1. Ah.1.20.031v/ 20-31bv kavaḍo nyūna-pañcame
  2. Ah.1.20.033v/ 20-33cv tailam eva ca nasyārthaṃ
  3. Ah.1.20.034v/ 20-34dv guṇotkṛṣṭāpakṛṣṭa-tā 20-34dv guṇotkṛṣṭāpakarṣa-tā 20-34dv guṇotkarṣāpakarṣa-tā
  4. Ah.1.20.035v/ 20-35dv sāpadaṃ ca vadet tataḥ
  5. Ah.1.20.036v/ 20-36dv tad-vad eva ca nirdiśet