123
Ah.1.20.036and2a uccair-bhāṣaṇam āyāsam a-jīrṇā-sātmya-bhojanam |
Ah.1.20.036and2c datta-nasyo naraḥ krodhaṃ yānādīṃś ca vivarjayet || 36+2 ||
Ah.1.20.037a jīvantī-jala-devadāru-jalada-tvak-sevya-gopī-himaṃ || 37a ||
Ah.1.20.037b dārvī-tvaṅ-madhuka-plavāguru-varī-puṇḍrāhva-bilvotpalam || 37b ||
Ah.1.20.037c dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukāṃ || 37c ||
Ah.1.20.037d kiñjalkaṃ kamalād balāṃ śata-guṇe divye 'mbhasi kvāthayet || 37d ||
Ah.1.20.038a tailād rasaṃ daśa-guṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān |
Ah.1.20.038c pāke kṣipec ca daśame samam āja-dugdhaṃ nasyaṃ mahā-guṇam uśanty aṇu-tailam etat || 38 || 400
Ah.1.20.039a ghanonnata-prasanna-tvak-skandha-grīvāsya-vakṣasaḥ |
Ah.1.20.039c dṛḍhendriyāsta-palitā bhaveyur nasya-śīlinaḥ || 39 || 401

Chapter 21

Athadhūmapānavidhir adhyāyaḥ

K edn 138-140
Ah.1.21.001a jatrūrdhva-kapha-vātottha-vikārāṇām a-janmane |
Ah.1.21.001c ucchedāya ca jātānāṃ pibed dhūmaṃ sadātma-vān || 1 || 402
Ah.1.21.002a snigdho madhyaḥ sa tīkṣṇaś ca vāte vāta-kaphe kaphe |
Ah.1.21.002c yojyo na rakta-pittārti-viriktodara-mehiṣu || 2 || 403
Ah.1.21.003a timirordhvānilādhmāna-rohiṇī-datta-vastiṣu |
Ah.1.21.003c matsya-madya-dadhi-kṣīra-kṣaudra-sneha-viṣāśiṣu || 3 ||
Ah.1.21.004a śirasy abhihate pāṇḍu-roge jāgarite niśi |
Ah.1.21.004c rakta-pittāndhya-bādhirya-tṛṇ-mūrchā-mada-moha-kṛt || 4 ||
Ah.1.21.005a dhūmo '-kāle 'ti-pīto vā tatra śīto vidhir hitaḥ |
Ah.1.21.005c kṣuta-jṛmbhita-viṇ-mūtra-strī-sevā-śastra-karmaṇām || 5 || 404
Ah.1.21.006a hāsasya danta-kāṣṭhasya dhūmam ante piben mṛdum |
Ah.1.21.006c kāleṣv eṣu niśāhāra-nāvanānte ca madhyamam || 6 || 405
  1. Ah.1.20.038v/ 20-38bv tailaṃ pacec ca salilena daśaiva vārān
  2. Ah.1.20.039v/ 20-39cv dṛḍhendriyās tv a-palitā
  3. Ah.1.21.001v/ 21-1av jatrūrdhvaṃ kapha-vātottha-
  4. Ah.1.21.002v/ 21-2cv yojyo na pitta-raktārta- 21-2cv yojyo na pitta-raktārti-
  5. Ah.1.21.005v/ 21-5dv -strī-sevā-śastra-karmiṇām
  6. Ah.1.21.006v/ 21-6av hāsyasya danta-kāṣṭhasya