126
Ah.1.22.003a śodhanas tikta-kaṭv-amla-paṭūṣṇai ropaṇaḥ punaḥ |
Ah.1.22.003c kaṣāya-tiktakais tatra snehaḥ kṣīraṃ madhūdakam || 3 ||
Ah.1.22.004a śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathā-yatham |
Ah.1.22.004c kalkair yuktaṃ vipakvaṃ vā yathā-sparśaṃ prayojayet || 4 ||
Ah.1.22.005a danta-harṣe danta-cāle mukha-roge ca vātike |
Ah.1.22.005c sukhoṣṇam atha-vā śītaṃ tila-kalkodakaṃ hitam || 5 ||
Ah.1.22.006a gaṇḍūṣa-dhāraṇe nityaṃ tailaṃ māṃsa-raso 'tha-vā |
Ah.1.22.006c ūṣā-dāhānvite pāke kṣate cāgantu-sambhave || 6 || 414
Ah.1.22.007a viṣe kṣārāgni-dagdhe ca sarpir dhāryaṃ payo 'tha-vā |
Ah.1.22.007c vaiśadyaṃ janayaty āśu sandadhāti mukhe vraṇān || 7 || 415
Ah.1.22.008a dāha-tṛṣṇā-praśamanaṃ madhu-gaṇḍūṣa-dhāraṇam |
Ah.1.22.008c dhānyāmlam āsya-vairasya-mala-daurgandhya-nāśanam || 8 ||
Ah.1.22.009a tad evā-lavaṇaṃ śītaṃ mukha-śoṣa-haraṃ param |
Ah.1.22.009c āśu kṣārāmbu-gaṇḍūṣo bhinatti śleṣmaṇaś cayam || 9 ||
Ah.1.22.010a sukhoṣṇodaka-gaṇḍūṣair jāyate vaktra-lāghavam |
Ah.1.22.010c nivāte sātape svinna-mṛdita-skandha-kandharaḥ || 10 ||
Ah.1.22.011a gaṇḍūṣam a-piban kiñ-cid-unnatāsyo vidhārayet |
Ah.1.22.011c kapha-pūrṇāsya-tā yāvat sravad-ghrāṇākṣa-tātha-vā || 11 ||
Ah.1.22.011ūab a-sañcāryo mukhe pūrṇe gaṇḍūṣaḥ kavaḍo 'nya-thā || 11ū̆ab || 416
  1. Ah.1.22.006v/ 22-6dv kṣate vāgantu-sambhave
  2. Ah.1.22.007v/ 22-7av viṣa-kṣārāgni-dagdhe ca 22-7cv vaiśadyaṃ janayaty āsye 22-7dv sandadhāti mukha-vraṇān
  3. Ah.1.22.011ūv/ 22-11ū̆av a-sañcāryo mukhe '-pūrṇe