132
Ah.1.23.024a a-dṛṣṭe 'rke śiraḥ-snāte pītayor dhūma-madyayoḥ |
Ah.1.23.024c a-jīrṇe 'gny-arka-santapte divā-supte pipāsite || 24 || 436
Ah.1.23.025a ati-tīkṣṇa-mṛdu-stoka-bahv-accha-ghana-karkaśam |
Ah.1.23.025c aty-artha-śītalaṃ taptam añjanaṃ nāvacārayet || 25 || 437
Ah.1.23.026a athānumīlayan dṛṣṭim antaḥ sañcārayec chanaiḥ |
Ah.1.23.026c añjite vartmanī kiñ-cic cālayec caivam añjanam || 26 ||
Ah.1.23.027a tīkṣṇaṃ vyāpnoti sahasā na conmeṣa-nimeṣaṇam |
Ah.1.23.027c niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret || 27 ||
Ah.1.23.028a apetauṣadha-saṃrambhaṃ nirvṛtaṃ nayanaṃ yadā |
Ah.1.23.028c vyādhi-doṣartu-yogyābhir adbhiḥ prakṣālayet tadā || 28 ||
Ah.1.23.029a dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ sa-vāsasā |
Ah.1.23.029c ūrdhva-vartmani saṅgṛhya śodhyaṃ vāmena cetarat || 29 ||
Ah.1.23.030a vartma-prāpto 'ñjanād doṣo rogān kuryād ato 'nya-thā |
Ah.1.23.030c kaṇḍū-jāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ || 30 || 438
Ah.1.23.030ū̆ab tīkṣṇāñjanābhitapte tu cūrṇaṃ pratyañjanaṃ himam || 30ū̆ab || 439

Chapter 24

Atha tarpaṇapuṭapākavidhir adhyāyaḥ

K edn 145-147
Ah.1.24.001a nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite |
Ah.1.24.001c vāta-pittāture jihme śīrṇa-pakṣmāvilekṣaṇe || 1 ||
Ah.1.24.002a kṛcchronmīla-sirā-harṣa-sirotpāta-tamo-'rjunaiḥ |
Ah.1.24.002c syanda-manthānyato-vāta-vāta-paryāya-śukrakaiḥ || 2 ||
  1. Ah.1.23.024v/ 23-24dv divā-svapne pipāsite
  2. Ah.1.23.025v/ 23-25cv aty-arthaṃ śītalaṃ taptam
  3. Ah.1.23.030v/ 23-30av vartma-prāptāñjanād doṣo 23-30bv rogān kuryāt tato 'nya-thā
  4. Ah.1.23.030ū̆v/ 23-30ū̆av tīkṣṇāñjanāti-tapte tu 23-30ū̆av tīkṣṇāñjanāti-yoge tu 23-30ū̆bv cūrṇaṃ pratyañjanaṃ hitam