139
Ah.1.25.040a vadhrāntra-jihvā-vālāś ca śākhā-nakha-mukha-dvi-jāḥ |
Ah.1.25.040c kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tat-kriyāḥ || 40 || 462
Ah.1.25.040ū̆ab upāya-vit pravibhajed ālocya nipuṇaṃ dhiyā || 40ū̆ab ||
Ah.1.25.041ū̆a nirghātanonmathana-pūraṇa-mārga-śuddhi-saṃvyūhanāharaṇa-bandhana-pīḍanāni |
Ah.1.25.041ū̆c ācūṣaṇonnamana-nāmana-cāla-bhaṅga-vyāvartanarju-karaṇāni ca yantra-karma || 41ū̆ ||
Ah.1.25.042ū̆a vivartate sādhv avagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt |
Ah.1.25.042ū̆c yantreṣv ataḥ kaṅka-mukhaṃ pradhānaṃ sthāneṣu sarveṣv adhikāri yac ca || 42ū̆ || 463

Chapter 26

Atha śastravidhir adhyāyaḥ

K edn 151-156
Ah.1.26.001a ṣaḍ-viṃśatiḥ su-karmārair ghaṭitāni yathā-vidhi |
Ah.1.26.001c śastrāṇi roma-vāhīni bāhulyenāṅgulāni ṣaṭ || 1 ||
Ah.1.26.002a su-rūpāṇi su-dhārāṇi su-grahāṇi ca kārayet |
Ah.1.26.002c a-karālāni su-dhmāta-su-tīkṣṇāv artite 'yasi || 2 ||
Ah.1.26.003a samāhita-mukhāgrāṇi nīlāmbho-ja-cchavīni ca |
Ah.1.26.003c nāmānugata-rūpāṇi sadā sannihitāni ca || 3 ||
Ah.1.26.004a svonmānārdha-caturthāṃśa-phalāny ekaika-śo 'pi ca |
Ah.1.26.004c prāyo dvi-trāṇi yuñjīta tāni sthāna-viśeṣataḥ || 4 || 464
Ah.1.26.004and-1-a maṇḍalāgraṃ vṛddhi-pattram utpalādhy-ardha-dhārake |
Ah.1.26.004and-1-c sarpaiṣaṇyau vetasākhyaṃ śarāry-āsya-tri-kūrcake || 4+(1) ||
Ah.1.26.004and-2-a kuśāsyaṃ sāṭa-vadanam antar-vaktrārdha-candrake |
Ah.1.26.004and-2-c vrīhi-mukhaṃ kuṭhārī ca śalākāṅguli-śastrake || 4+(2) || 465
  1. Ah.1.25.040v/ 25-40av vadhry-antra-jihvā-vālāś ca 25-40av vardhrāntra-jihvā-vālāś ca 25-40bv -śākhā-nakha-mukha-dvi-jāḥ
  2. Ah.1.25.042ū̆v/ 25-42ū̆av nivartate sādhv avagāhate ca 25-42ū̆dv sthāneṣu sarveṣv a-vikāri yac ca
  3. Ah.1.26.004v/ 26-4av sva-mānārdha-caturthāṃśa-
  4. Ah.1.26.004+(2)v/ 26-4+(2)av kuśāsyā sāṭa-vadanā 26-4+(2)bv antar-vaktrārdha-candrakam 26-4+(2)bv channa-vaktrārdha-candrake 26-4+(2)bv channa-vaktrārdha-candrakam