145
Ah.1.26.052a adho-deśa pravisṛtaiḥ padair upari-gāmibhiḥ |
Ah.1.26.052c na gāḍha-ghana-tiryagbhir na pade padam ācaran || 52 || 492
Ah.1.26.053a pracchānenaika-deśa-sthaṃ grathitaṃ jala-janmabhiḥ |
Ah.1.26.053c harec chṛṅgādibhiḥ suptam asṛg vyāpi sirā-vyadhaiḥ || 53 || 493
Ah.1.26.054a pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ |
Ah.1.26.054c tvak-sthe 'lābu-ghaṭī-śṛṅgaṃ siraiva vyāpake 'sṛji || 54 ||
Ah.1.26.055a vātādi-dhāma vā śṛṅga-jalauko-'lābubhiḥ kramāt |
Ah.1.26.055c srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyu-kopataḥ || 55 ||
Ah.1.26.055ū̆ab sa-toda-kaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet || 55ū̆ab || 494

Chapter 27

Atha sirāvyadhavidhir adhyāyaḥ

K edn 156-160
Ah.1.27.001a madhuraṃ lavaṇaṃ kiñ-cid a-śītoṣṇam a-saṃhatam |
Ah.1.27.001c padmendragopa-hemāvi-śaśa-lohita-lohitam || 1 ||
Ah.1.27.002a lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ |
Ah.1.27.002c tat pitta-śleṣmalaiḥ prāyo dūṣyate kurute tataḥ || 2 || 495
Ah.1.27.003a visarpa-vidradhi-plīha-gulmāgni-sadana-jvarān |
Ah.1.27.003c mukha-netra-śiro-roga-mada-tṛḍ-lavaṇāsya-tāḥ || 3 ||
Ah.1.27.004a kuṣṭha-vātāsra-pittāsra-kaṭv-amlodgiraṇa-bhramān |
Ah.1.27.004c śītoṣṇa-snigdha-rūkṣādyair upakrāntāś ca ye gadāḥ || 4 ||
Ah.1.27.005a samyak sādhyā na sidhyanti te ca rakta-prakopa-jāḥ |
Ah.1.27.005c teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām || 5 ||
  1. Ah.1.26.052v/ 26-52dv na pade padam ācaret
  2. Ah.1.26.053v/ 26-53bv granthitaṃ jala-janmabhiḥ
  3. Ah.1.26.055ū̆v/ 26-55ū̆av sa-toda-kaṇḍū-śophas taṃ
  4. Ah.1.27.002v/ 27-2av lohitaṃ pravadec chuddhaṃ