147
Ah.1.27.016a ūrdhvaṃ gulphasya sakthy-artau tathā kroṣṭuka-śīrṣake |
Ah.1.27.016c pāda-dāhe khuḍe harṣe vipādyāṃ vāta-kaṇṭake || 16 || 502
Ah.1.27.017a cipye ca dvy-aṅgule vidhyed upari kṣipra-marmaṇaḥ |
Ah.1.27.017c gṛdhrasyām iva viśvācyāṃ yathoktānām a-darśane || 17 ||
Ah.1.27.018a marma-hīne yathāsanne deśe 'nyāṃ vyadhayet sirām |
Ah.1.27.018c atha snigdha-tanuḥ sajja-sarvopakaraṇo balī || 18 ||
Ah.1.27.019a kṛta-svasty-ayanaḥ snigdha-rasānna-pratibhojitaḥ |
Ah.1.27.019c agni-tāpātapa-svinno jānūccāsana-saṃsthitaḥ || 19 ||
Ah.1.27.020a mṛdu-paṭṭātta-keśānto jānu-sthāpita-kūrparaḥ |
Ah.1.27.020c muṣṭibhyāṃ vastra-garbhābhyāṃ manye gāḍhaṃ nipīḍayet || 20 || 503
Ah.1.27.021a danta-prapīḍanotkāsa-gaṇḍādhmānāni cācaret |
Ah.1.27.021c pṛṣṭhato yantrayec cainaṃ vastram āveṣṭayan naraḥ || 21 || 504
Ah.1.27.022a kandharāyāṃ parikṣipya nyasyāntar vāma-tarjanīm |
Ah.1.27.022c eṣo 'ntar-mukha-varjyānāṃ sirāṇāṃ yantraṇe vidhiḥ || 22 || 505
Ah.1.27.023a tato madhyamayāṅgulyā vaidyo 'ṅguṣṭha-vimuktayā |
Ah.1.27.023c tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭha-pīḍanaiḥ || 23 || 506
Ah.1.27.024a kuṭhāryā lakṣayen madhye vāma-hasta-gṛhītayā |
Ah.1.27.024c phaloddeśe su-niṣ-kampaṃ sirāṃ tad-vac ca mokṣayet || 24 ||
Ah.1.27.025a tāḍayan pīḍayaṃś caināṃ vidhyed vrīhi-mukhena tu |
Ah.1.27.025c aṅguṣṭhenonnamayyāgre nāsikām upa-nāsikām || 25 || 507
  1. Ah.1.27.016v/ 27-16av ūrdhvaṃ gulphasya sandhy-artau
  2. Ah.1.27.020v/ 27-20dv manye gāḍhaṃ prapīḍayet
  3. Ah.1.27.021v/ 27-21dv vastram āveṣṭayen naraḥ
  4. Ah.1.27.022v/ 27-22bv tasyāntar vāma-tarjanīm 27-22cv eṣo 'ntar-mukha-varjānāṃ
  5. Ah.1.27.023v/ 27-23dv sparśāṅguṣṭha-prapīḍanaiḥ
  6. Ah.1.27.025v/ 27-25av tāḍayan pīḍayan vaināṃ 27-25av tāḍayan pīḍayec caināṃ